________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
विलासादिभिरुपसर्गयति २० । एवं एकस्यां निशि विंशत्योपसर्गरपि नेषदपि क्षोभमुपागतो भगवान् । अत्र कविः- "बलं जगद्ध्वंसनरक्षणक्षम, कृपा च सा सङ्गमके कृतागसि।"
"इतीव सञ्चिन्त्य विमुच्य मानसं, रुषेव रोषस्तव नाथ ! निर्ययौ ॥१॥" | तत आहारेऽनेषणां करोति, चौरस्य कलकं ददाति, कुशिष्यरूपेण गृहे गृहे छिद्राणि पश्यति, पृच्छतां जनानां 'मद्गुरुर्निशायां चौर्यार्थमागमिष्यति, ततोऽहं छिद्राण्यवलोकयामीति वदित्वा जनेभ्यः प्रभुं ताडयति। ततो भगवता 'यावन्नोपसर्गनिवृत्तिस्तावन्नाहारं ग्रहीष्यामि' इत्यभिग्रहो विहितः। ततः षण्मासान् यावत्तस्कृतान्नानाप्रकारानुपसर्गान सहमानो भगवान्निराहारो विहृतः, षण्मासान्ते 'स गतो भविष्यतीति विचिन्त्य यावद्बजग्रामगोकुले गोचर्यार्थ गतस्तावत्तत्रापि तत्कृतामनेषणां विज्ञाय प्रतिनिवृत्य बहिः प्रतिमया स्थितः । ततः स सुराधमः कथमप्यप्रकम्प विशुद्धपरिणामं ज्ञानेन विज्ञायोपशान्तोऽब्रवीत्-हे आर्य! गच्छ विहारादौ हिण्ड च गोचर्यादौ, नाहं किमपि कर्ताऽस्मि' ततः खामिना 'इच्छया बजामि न वेति, नाहं कस्यापि वक्तव्य' इति प्रत्युक्तः। ततः स शक्रभिया प्रभुमभिवन्द्य सौधर्मकल्पं प्रतिगतः। प्रभुश्च तत्रैव गोकुले हिण्डन् वत्सपाल्या स्थविरया परमान्नेन प्रतिलम्भितो वसुधारा च निपतिता । इतश्च तावन्तं कालं सर्वे सौधर्मकल्पवासिनो देवा देव्यश्च निरानन्दा निरुत्साहास्तस्थुः, शक्रोऽपि वर्जितगीतनाट्य 'एतावतामुपसर्गाणां हेतुर्मत्कृता प्रशंसवे'ति महादुःखाक्रान्तचित्तो दीनदृष्टिर्विमनस्कस्तिष्ठति । शक्तेनापीन्द्रेण कथं न निवारितः? इति चेत्
For Private And Personal Use Only