SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ६ ॥ ९९ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'यदि भवता निवारितो नाभविष्यत्तदाऽहमवश्यमक्षोभयिष्यं' इत्यवदिष्यत्स, अतो न निवारितः । ततश्च भ्रष्टप्रतिज्ञं श्याममुखं तं सुराधमं आगच्छन्तं विलोक्य शक्रः पराङ्मुखीभूय सुरानित्यूचे - हंहो सुराः ! "अयं हि कर्मचाण्डालः, पापः सङ्गमकामरः । दृश्यमानोऽपि पापाय, तद्द्रष्टुं नैष युज्यते ॥ १ ॥” "बह्वनेनापराद्धं हि यत्स्वामी नः कदर्थितः । अस्मत्तोऽपि न किं भीतो ?, भवाद्भीतो न यद्ययम् ॥ २ ॥” तदपवित्रोऽसौ दुरात्मा त्वरितं खर्गान्निर्वास्यतां, इत्यादिष्टैरिन्द्र भटैर्निर्दयं यष्टिमुष्ट्यादिभिस्ताड्यमानः साङ्गुलिपाणिमोटनाद्यनेकान् देवदेवाङ्गनाकृतानाक्रोशान् सहमानचौरः साशङ्क इव इतस्ततो विलोकयन् निर्वाणाङ्गार इव निस्तेजा निषिद्धाखिलपरिवार एकाकी अलर्कश्वेव स्वर्गान्निर्वासितो मेरुचूलायामेकसागराव| शेषमायुः समापयिष्यति । तदग्रमहिष्यश्च दीनास्याः शक्रानुज्ञया खपतिमनुजग्मुः । For Private And Personal Use Only सूत्रं १२० ● प्रभोश्छद्मस्थकालः, स्वर्गात्सङ्गमनिर्वासनं, हरिकान्ता - दीन्द्रैः सुखपृच्छनं ततः खामिनमालम्भिकायां हरिकान्तः श्वेताम्बिकायां हरिसहश्च विद्युत्कुमारेन्द्रौ प्रियं प्रष्टुमागतौ, श्रावस्त्यां शक्रेन्द्रः स्कन्दप्रतिमायामवतीर्य प्रभुमवन्दत, तेन महती महिमप्रवृत्तिः । ततः कौशाम्यां चन्द्रसूर्यौ, वाणारस्यां पुनः शक्रः, राजगृहे ईशानेन्द्रः, मिथिलायां जनको राजा धरणेन्द्रश्च प्रियं पृच्छति स्म । ततो वैशाल्यामेकादशश्चतुर्मासोऽभूत्, तत्र भूतेन्द्रः प्रियं पृच्छति। ततः सुंसुमारपुरे गतस्तत्र चमरोत्पातः । ततो ॥ ९९ ॥ भोगपुरे सकण्टकखर्जूरी कम्बाभिर्महेन्द्रक्षत्रियकृता उपसर्गाः प्रियपृच्छार्थमागत सनत्कुमारेन्द्रेणापाकृताः । ततः क्रमेण कौशाम्यां गतस्तत्र शतानीको नृपो, मृगावती राज्ञी, सुगुप्तोऽमात्यस्तद्भार्या नन्दा, सा च
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy