SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsur Gyanmandir सूत्र १०२ स्थितिपतितावर्णनम् पर्यषणा मु क्तपुप्फपुंजोवयारकलिअं, कालागुरु-पवरकुंदुरुक-तुरुक-डझंत-धूव-मघमघत-गंधु आमिराम, सुगंधवरगंधिअं, गंधवट्टिभूअं, नड- *नदृग-जल्ल-मल्ल-मुट्ठिय-वेलंवग-पवग-कहग-पाढग-लासग-आर[ आइ ]क्खग-लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालायराणुचरिअं करेह कारवेह । करित्ता कारवेत्ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह । उस्सवित्ता मम एयमाणत्ति पञ्चप्पिणेह ॥ १०२॥ बोधिन्या: "वग्धारिय"त्ति प्रलम्बितः पुष्पगृहाकारो माल्यदाम्नां 'कलापः' समूहो यत्र । पञ्चवर्णाः सरसाः सुरभयो ये व्या०५ मुक्ताः पुष्पपुञ्जास्तैर्य 'उपचारों भूमेः पूजा, तया कलितं । दह्यमाना ये कृष्णागुरुपवरकुन्दुरुक्कतुरुष्का धूपा॥७६॥ स्तेषां मघमघायमानः 'उद्धृतः प्रसृतो यो गन्धस्तेन 'अभिराम मनोहरं। 'सुगन्धवरैः सुगन्धिचूर्णैः 'गन्धित वासितं 'गन्धवृत्तिभूतं' गन्धगुटिकासमानं । तथा 'नटा'नाटयितारः 'नर्तकाः वयं नृत्यकर्तारः 'जल्लाः' वरत्राखेलकाः, मल्लाः प्रतीताः 'मौष्टिकाः' मुष्टिभिः प्रहारका मल्लविशेषा एव 'विडम्बकाः' विदूषकतया जनानां हास्यकारिणो यद्वा समुख विकारमुत्प्लुत्योत्प्लुत्य नर्तकाः 'प्लवकाः' उत्प्लवनेन नद्यादिलवयितारः 'कथकाः' सरस कथाकथकाः 'पाठकाः' सूक्तादिवक्तारः 'लास्यकाः' रासकदायिनः 'आरक्षकाः' तलवराः “केटवाल" इति लोके, *कचिद् “आइक्खग" इति पाठस्तत्र 'आख्यायकाः' शुभाशुभभाविवक्तारः 'लङ्घाः' वंशानखेलकाः 'मलाः' सचित्रफलकहस्ता भिक्षुकाः “गौरिपुत्रा” इति प्रसिद्धाः "तूणइल्ल"त्ति तूणाख्यवादिनवन्तो भिक्षव एव 'तुम्बवीणिकाः' alवीणावादकाः, तथा अनेके ये 'तालाचराः' तालादानेन प्रेक्षाकारिणस्तालान्वा कुट्टयन्तः कथां कथयन्ति, तैः * अनुचरितं' सहितं, एवंविधं क्षत्रियकुण्डग्राम नगरं कुरुत खयमन्यैश्च कारयत । कृत्वा कारयित्वा च 'यूपानां' शकटयुगानां सहस्रं मुशलसहस्रं च 'उच्छ्रायत' ऊ/कुरुत, शकटखेटनधान्यकण्डनादेर्निषेधः | FOROXXXXXXXX ॥७६॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy