________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
तए णं ते कोडुंबियपुरिसा सिद्धत्थेगं रण्णा एवं वुत्ता समाणा हट्ट तुट्ठा जाब हिअया करयल जाव पडिसुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहण, जाव उस्सवित्ता जेणेव सिद्धस्थे राया, तेणेव उवागच्छति । उवागच्छित्ता करयल जाव कटु सिद्धत्थस्स रणो
तमाणत्तियं पञ्चप्पिणंति ॥ १०३॥ का तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ । उवागच्छित्ता जाव सवोरोहेणं सवपुष्फ-गंध-वत्थ-मल्लालंकारविभूसाए सच्चतुडियसद्दनिनाएणं महया इवीए महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिय-जमगसमगक्रियतामित्यर्थः। तथा कृत्वा ममैतामाज्ञाप्तिका प्रत्यर्पयत ।
१०३-ततस्ते कौटुम्बिकपुरुषाः सिद्धार्थेन राज्ञा एवमुक्ताः सन्तो हृष्टास्तुष्टाः, यावद्धर्षपूर्णहृदयाः करतलाभ्यामञ्जलिं कृत्वा यावद्विनयेन तामाज्ञा प्रतिश्रुत्य क्षिप्रमेव क्षत्रियकुण्डग्रामे नगरे चारकशोधनं कुर्वन्ति, यावन्मुशलसहस्रमूवीकृत्य यत्रैव सिद्धार्थी राजा, तत्रैवोपागच्छन्ति । उपागत्य करतलाभ्यां यावदञ्जलिं कृत्वा सिद्धार्थस्य राज्ञस्तामाज्ञप्तिका प्रत्यर्पयन्ति ।
१०४-ततः स सिद्धार्थो राजा यत्रैवाहनशाला तत्रैवोपागच्छति । उपागत्य यावत्तत्र मल्लयुद्ध-मजनादिकरणपुरस्सरं नानाविधभूषणैर्भूषितः। ततः सर्वया ऋद्ध्या-छन्नादिराजचिहरूपया, सर्वया युक्त्या' उचितवस्तुसंयोगेनाभरणादिद्युत्या वा, सर्वेण 'बलेन' चतुरङ्गसैन्येन, सर्वेण वाहनेन शिविकादिना, सर्वेण 'समुदयेन' खजनपरिवारादिसमूहेन सर्वेण 'अवरोधेन' अन्तःपुरेण, सर्वया पुष्पगन्धवस्त्रमाल्यालङ्काराणां विभूषया, सर्वेषां 'त्रुटितानां वादित्राणां यः शब्दो 'निनादश्च' प्रतिरवः, तेन युक्तः, दृश्यते खल्पेऽपि सर्वशब्दप्रवृत्तिः, अत
For Private And Personal Use Only