________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
"त्ति व्रतानि, जानतीर्थसाधूनां तु
पीठिका
कल्पार्थ
यो धर्मः, अतः शदिनाथ
बोधिन्याः व्या० १ ॥२॥
कल्पदशके ज्येष्ठ-प्रतिक्रमणमासकल्पाः
"वय"त्ति व्रतानि, आद्यन्तिमजिनतीर्थसाधूनां ऋजुजडत्व-वक्रजडत्वाभ्यां तथाविधज्ञानाभावात्पञ्चमहाव्रतानि भवन्ति, मध्यमजिनतीर्थसाधूनां तु ऋजुप्राज्ञत्वेन तानि चत्वार्येव, यतस्तेषां मते स्त्रीपरिग्रह एवेति ।
"जिट्ट"त्ति ज्येष्ठः, सर्वेषामपि तीर्थङ्कराणां पुरुषज्येष्ठो धर्मः, अतः शतवर्षदीक्षितयाऽपि साध्व्याऽद्यदीक्षितः साधुर्वन्द्यते । अथवा 'ज्येष्ठ' इति वृद्धत्व-लघुत्वव्यवहारः, स च श्रीआदिनाथमहावीरजिनसाधूनामुपस्थापना(बृहद्दीक्षा) पर्यायेण गण्यते, अजितादिद्वाविंशतिजिनसाधूनां तु दीक्षादिनादेव, निरतिचारचारित्रत्वात्तेषां। सहप्रव्रजितानां पितापुत्र-मातासुता-नृपामात्यादीनां समकमेव षड्जीवनिकायाध्ययनयोगोद्वहनादियोग्यताप्राप्तानां स्तोकान्तरितानां वा किश्चिद्विलम्बेनापि पित्रादीनामेव प्रथममुपस्थापना विधेया, पुत्रादीनां सप्रज्ञत्वे च यदि पित्रादयोऽनुमन्यन्ते तदा पुत्रादयः प्रथममुपस्थापनीयाः, नान्यथा, यथा पित्रादीनामप्रीतिर्न स्यादिति ७। | "पडिक्कमण"त्ति प्रतिक्रमणम् , अतिचारो भवतु मा वा, परं श्रीआदिनाथ-महावीरजिनसाधुभिरवश्यमुभय
सन्ध्यं यथायोगं पाक्षिकाद्यपि च प्रतिक्रमणं कर्त्तव्यमेव, द्वाविंशतिजिनसाधुभिस्तु अतिचारकारणे प्रतिक्रमणं |क्रियते, नान्यथा । कारणेऽपि देवसिकं रात्रिकं वा, न तु पाक्षिकादय इति ८। __ "मास"त्ति मासकल्पः, स चाद्यान्त्यजिनसाधुभिः शेषकालेऽवश्यं कर्तव्यः, दुर्भिक्षादिकारणेऽपि शाखापुरकोणकादिपरावर्त्तनेनाप्यवश्यं सत्यापनीयः, परं शेषकाले न मासादधिकं स्थातव्यमेकत्र, येन क्षेत्रप्रति
kakakakakoXXXXXXX
॥२॥
For Private And Personal Use Only