________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kobatirth.org
पर्युषणा. कल्पार्थबोधिन्याः व्या०९ ॥१८१॥
वासायासं पजोसवियाणं कप्पइ निग्गंधाण वा निग्गंधीण वा सवओ समंता सक्कोसंजोयणं भिक्खायरियाए गंतुं पडिनियत्तए॥१०॥ सूत्राणि जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पह सवओ समंता सकोसं जोयणं भिक्खायरियाए गंतुं पडिनियत्तए ॥११॥ एरावई कुणालाए, १०-१३ जत्थ चक्किया सिया एगं पायं जले किच्चा एग पायं थले किच्चा, एवं चक्किया, एवं णं कप्पइ सवओ समंता सक्कोसं जोयणं भिक्खा०सामाचार्या गंतं पडिनियत्तए ॥१२॥ एवं च नो चकिया, पवं से नो कप्पर सवओ समंता सकोसं जोयणं भिक्खाय गंतुं पडिनियत्तए ॥१३॥ (३)[KI । अथ तृतीयां भिक्षाचर्याऽवग्रहलक्षणां सामाचारीमाह
लगमनावग्र| १०-वर्षावासं पर्युषितानां कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा 'सर्वतः' चतसृषु षट्सु वा दिक्षु 'समन्तात्र
हनिरूपिका विदिक्षु च सक्रोशं योजन-गमनागमनेन पञ्चक्रोशमित्यर्थः, 'भिक्षाचर्यायां' गौचरचर्यार्थ गन्तुं प्रतिनिवर्तितुं। ११-यत्र
तृतीया नदी 'नित्योदका सदाऽस्तोकजला 'नित्यस्यन्दना' सततवाहिनी, तत्र न तस्य कल्पते सर्वतः समन्ताद्दिक्षु विदिक्षु सामाचारी च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं। १२-यथा चैरावतीनदी कुणालायां पुर्यामस्ति, यत्र स्तोक-18 जलत्वात् “चक्किया" शक्नुयात् "सिया" स्यात्-यदि एकं पादं 'जले कृत्वा' जलान्तःप्रक्षिप्य एकं च पादं 'स्थले' जलादुपर्याकाशे कृत्वा, एवं द्वाभ्यां पादाभ्यां जलमविलोडयन् गन्तुं यदि शक्नुयात्, एवं सति कल्पते सर्वतः समन्तात्सक्रोशं योजनं भिक्षाचर्यायां गन्तुंप्रतिनिवर्तितुं। १३-एवं च प्रागुक्तेन प्रकारेण यत्र गन्तुं न शक्नुयात् ॥१८१॥ एवं तस्य साधोर्न कल्पते सर्वतः समन्तात्सक्रोशं योजनं भिक्षाचर्यार्थ गन्तुं प्रतिनिवर्तितुं, यत्र जलं विलोड्य* गमनं स्यात्तत्र न कल्पते गन्तुमित्यर्थः। तत्र जङ्घार्द्ध यावज्जलं दकसङ्घः१, नाभि यावल्लेपः२,तत्परतो लेपोपरि ३,
For Private And Personal Use Only