________________
Shri Mahavir Jain Aradhana Kendra
पर्यु. क. २१
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णं समणाणं निग्गंथाणं निम्गंधीण य नो उदिए उदिए पूआ-सक्कारे पवत्तः ॥ १३४ ॥ जया गं से खुद्दार जाव जम्मनक्खत्ताओ विइकंते भविस्सर, तया णं समणाणं निग्गंथाणं निग्गंधीण य उदिए उदिए पूआ-सक्कारे भविस्सइ ॥ १३५ ॥
जं रयाणि चणं समणे भगवं महावीरे कालगए जाव सचदुक्खप्पहीणे, तं रयाणि च णं कुंधू अणुद्धरी नामं समुप्पन्ना, जा ठिया जन्मनक्षत्रं सङ्क्रान्तस्तत्प्रभृति च श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च 'उदितोदितः' उत्तरोत्तरं वृद्धिमान् पूजा-वन्दनादिका, सत्कारो - वस्त्रदानादिबहुमानो न प्रवर्त्तते । अत एव देवेन्द्रेण विज्ञप्तः खामी
"जिनेश । तब जन्मक्षं, गन्ता भस्मकदुर्ग्रहः । वाधिष्यते स वर्षाणां सहस्रे द्वे तु शासनम् ॥ १ ॥” "तस्य सङ्क्रमणं याव - द्विलम्बख ततः प्रभो ! । भवत्प्रभाप्रभावेण, स यथा विफलो भवेत् ॥ २ ॥” "स्वाम्यूचे शक्र ! केनापि, नायुः सन्धीयते कचित् । दुःषमाभावतो बाधा, भाविनी मम शासने ॥ ३ ॥ " किञ्च-अन्यान्यग्रन्थोक्त्या निगृहीते त्वया कल्किकुनृपे व्यतिक्रान्ते च मज्जन्मक्षस्मराशिग्रहे त्वत्स्थापितकल्कि पुत्र धर्मदत्तराज्यात्प्रारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीत्यप्युक्तं । सूत्रकारा अप्याहु:१३५ - यदा स क्षुद्रात्मा यावद् भगवतो जन्मनक्षत्राव्यतिक्रान्तो भविष्यति, तदा श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च उदितोदितः उदय उदये वा पूजासत्कारो भविष्यति ।
१३६ -यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतो यावत्सर्वदुःखप्रहीणोऽभूत्तस्यां रजन्यां 'अनुद्धरी' उद्धर्त्तुमशक्या कुन्थुरिति नाम जन्तुजातिः, समुत्पन्ना, या स्थिता अचलन्ती सति छद्मस्थानां निर्ग्रन्थानां
For Private And Personal Use Only