SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्यु. क. २१ www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir णं समणाणं निग्गंथाणं निम्गंधीण य नो उदिए उदिए पूआ-सक्कारे पवत्तः ॥ १३४ ॥ जया गं से खुद्दार जाव जम्मनक्खत्ताओ विइकंते भविस्सर, तया णं समणाणं निग्गंथाणं निग्गंधीण य उदिए उदिए पूआ-सक्कारे भविस्सइ ॥ १३५ ॥ जं रयाणि चणं समणे भगवं महावीरे कालगए जाव सचदुक्खप्पहीणे, तं रयाणि च णं कुंधू अणुद्धरी नामं समुप्पन्ना, जा ठिया जन्मनक्षत्रं सङ्क्रान्तस्तत्प्रभृति च श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च 'उदितोदितः' उत्तरोत्तरं वृद्धिमान् पूजा-वन्दनादिका, सत्कारो - वस्त्रदानादिबहुमानो न प्रवर्त्तते । अत एव देवेन्द्रेण विज्ञप्तः खामी "जिनेश । तब जन्मक्षं, गन्ता भस्मकदुर्ग्रहः । वाधिष्यते स वर्षाणां सहस्रे द्वे तु शासनम् ॥ १ ॥” "तस्य सङ्क्रमणं याव - द्विलम्बख ततः प्रभो ! । भवत्प्रभाप्रभावेण, स यथा विफलो भवेत् ॥ २ ॥” "स्वाम्यूचे शक्र ! केनापि, नायुः सन्धीयते कचित् । दुःषमाभावतो बाधा, भाविनी मम शासने ॥ ३ ॥ " किञ्च-अन्यान्यग्रन्थोक्त्या निगृहीते त्वया कल्किकुनृपे व्यतिक्रान्ते च मज्जन्मक्षस्मराशिग्रहे त्वत्स्थापितकल्कि पुत्र धर्मदत्तराज्यात्प्रारभ्य साधुसाध्वीनां उदितोदितः पूजासत्कारो भविष्यतीत्यप्युक्तं । सूत्रकारा अप्याहु:१३५ - यदा स क्षुद्रात्मा यावद् भगवतो जन्मनक्षत्राव्यतिक्रान्तो भविष्यति, तदा श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च उदितोदितः उदय उदये वा पूजासत्कारो भविष्यति । १३६ -यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतो यावत्सर्वदुःखप्रहीणोऽभूत्तस्यां रजन्यां 'अनुद्धरी' उद्धर्त्तुमशक्या कुन्थुरिति नाम जन्तुजातिः, समुत्पन्ना, या स्थिता अचलन्ती सति छद्मस्थानां निर्ग्रन्थानां For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy