SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पार्थ पर्युषणा० अचलमाणा छउमत्थाणं निग्गंथाणं निग्गंथीण य नो चक्खुफासं हवमागच्छद, जा अठिया चलमाणा छउमत्थाणं० चक्खुफासं हवमागच्छद ITI मन्त्राणि जंपासित्ता बहहिं निग्गंथेहिं निग्गंधीहि य भत्ताई पच्चक्खायाई । से किमाहु ? भंते!, अजप्पमिई संजमे दुराराहे भविस्सह ॥१३७॥ १३६-२० बोधिन्याः तेणं कालेणं ते णं समए णं समणस्स भगवओ महावीरस्सइंदभूइपामुक्खाओचउद्दस समणसाहस्सीओ उक्कोसिआ समणसंपया हुत्था समणस्स भगवओ महावीरस्स अजचंदणापामुक्खाओ छत्तीसं अज्जियासाहस्सीओ उक्कोसिआ अज्जियासंपया हुत्था ॥ १३९ ॥ प्रभुानवाण व्या०६ समणस्स० संख-सयगपामुक्खाणं समणोवासगाणं एगा सयसाहस्सी अउटुिं च सहस्सा, उक्कोसिया समणोवासगाणं संपया हुत्था जीवोत्प॥१२॥ निर्ग्रन्थीनां च नो 'चक्षुःस्पर्श' दृष्टिपथं शीघ्रमागच्छति, या अस्थिता चलन्ती सती छद्मस्थानां निर्ग्रन्थानांतचिबहुलनिर्ग्रन्थीनां च चक्षुःस्पर्श शीघ्रमागच्छति । त्वाबहुभिः AL १३७-यां कुन्थुमनुद्धरीं दृष्ट्वा बहुभिर्निर्ग्रन्थैर्निर्ग्रन्थीभिश्च भक्तानि प्रत्याख्यातानि-अनशनं कृतमित्यर्थः। श्रमणादिशिष्यः पृच्छति-तत् "किमाहुर्भदन्ताः! किं कारणं यद्भक्तानि प्रत्याख्यातानि?, गुरुराह-अद्यप्रभृति संयमो भिः कृतोदुराराध्यो भविष्यति । अथ प्रभोः परिवारसयामाह नशनो वीर१३८-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाश्चतुर्दश श्रमणसहस्राणि, परिवारश्च उत्कृष्टा एतावती श्रमणसम्पदा अभवत् । १३९-श्रमणस्य आर्याचन्दनाप्रमुखाणि षट्त्रिंशदार्यिकासहस्राणि, एतावत्युत्कृष्टा आर्यिकासम्पदाऽभवत् । १४०-श्रमणस्य भगवतो महावीरस्य शङ्क-शतकप्रमुखाणां श्रमणोपासकानां एक शतसहस्र-लक्षं एकोनषष्टिसहस्राणि च, एतावत्युत्कृष्टा श्रमणोपासकानां सम्पदाऽभवत् । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy