________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
XOXOXOXOXOXOXOXOXOXOXO
समणस्स० सुलसा-रेवईपामुक्खाणं समणोवासिआणं तिनि सयसाहस्सीओ अट्ठारस सहस्सा, उक्कोसिआ समणो संपया हुत्था
समणस्स णं भगवओ महावीरस्स तिन्नि सया चउद्दसपुषीणं अजिणाणं जिणसंकासाणं सक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिआ चउद्दसपुषीणं संपया हुत्था ॥ १४२॥
समणस्स भगवओ महावीरस्स तेरससया ओहिनाणीणं अइसेसपत्ताणं, उक्कोसिया ओहिनाणिसंपया हुत्था ॥ १४ ॥ समणस्स णं भगवओ महावीरस्स सत्तसया केवलनाणीण संमिण्णवरनाणदसणधराण, उक्कोसिया केवलनाणिसंपया हुत्था ॥१४॥ १४१-श्रमणस्य भगवतो महावीरस्य सुलसा-रेवतीप्रमुखाणां श्रमणोपासिकानां त्रीणि शतसहस्राणि अष्टादश च सहस्राणि, उत्कृष्टा श्रमणोपासिकानां सम्पदाऽभवत् ।
१४२-श्रमणस्य भगवतो महावीरस्य त्रीणि शतानि चतुर्दशपूर्विणां 'अजिनानां अपेर्गम्यमानत्वात् , असर्वज्ञानामपि 'जिनसङ्काशानां सर्वज्ञतुल्यानां सर्वाक्षरसन्निपातिना, सर्वे 'अक्षरसन्निपाता:' वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, अतो जिन इव 'अवितथं सत्यं व्याकुर्वतां, उत्कृष्टा चतुर्दशपूर्विणां सम्पदाऽभवत्।
१४३-श्रमणस्य भगवतो महावीरस्य त्रयोदशशतानि अवधिज्ञानिनां 'अतिशेषा' आमाँषध्यादिलब्धिरूपा अतिशयास्तान्प्राप्तानां, उत्कृष्टा एतावती अवधिज्ञानिसम्पदा अभवत् । XI १४४-श्रमणस्य भगवतो महावीरस्य सप्तशतानि केवलज्ञानिनां 'सम्भिन्ने सम्पूर्णे बरे च ज्ञानदर्शने ये
धरन्ति, तेषां, एतावत्युत्कृष्टा केवलज्ञानिसम्पदाऽभवत् ।
For Private And Personal Use Only