________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
यत्राधि
१४५-४८ प्रभोः परिवारसवा
पर्युषणामा समणस्सणं भगवओ महावीरस्स सत्तसया वेउवीणं अदेवाणं देविहिपत्ताण, उक्कोसिया वेउध्वियसंपया हुत्था ॥ १४५ ॥
समणस्सणं भगवओ महावीरस्स पंचसया विउलमईणं, अहाइजेसु दीवेसु दोसु अ समुद्देसु सन्नीणं पचिंदियाणं पज्जत्तगाणं कल्पाथे
मामणोगए भावे जाणमाणाणं, उक्कोसिआ विउलमईणं संपया हुत्था ॥ १४६॥ बोधिन्याः
समणस्स णं भगवओ महावीरस्स चत्तारि सया वाईणं सदेवमणुआसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था व्या०६ समणस्स णं भगवओ महावीरस्स सत्त अंतेवासिसयाई सिद्धाई जाव सचदुक्खप्पहीणाई, चउद्दस अजियासयाई सिद्धाई ॥१४ ॥१२२॥
१४५-श्रमणस्य भगवतो महावीरस्य सप्तशतानि "वेउबीण"ति वैक्रियलब्धिमतां, अदेवानामपि 'देवर्द्धिप्राप्तानां देवर्द्धिविकुर्वणासमर्थानां, उत्कृष्टा वैक्रियलब्धिमत्सम्पदाऽभवत् ।
१४६-श्रमणस्य पञ्चशतानि विपुलमतीनां अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोर्विषये सजिना पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् जानतां, उत्कृष्टा विपुलमतीनां सम्पदाऽभवत्। [ऽभवत् ।
१४७-श्रमणस्य चत्वारिशतानि वादिनां सदेवमनुजासुरायांपर्षदि वादेऽपराजितानां, उत्कृष्टा वादिसम्पदा१४८-श्रमणस्य सप्तान्तेवासिशतानि सिद्धानि यावत्सर्वदुःखमहीणानि,चतुर्दश आर्यिकाशतानि सिद्धानि ।
x तत्र घटोऽनेन चिन्तितः, स च सौवर्णः-पाटलिपुत्रकीयः-शारदः-कृष्ण इत्यादिबहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विपुला-विस्तीर्णा मतिः-मन-पर्यायज्ञानरूपा येषां ते विपुलमतयः, ते हि सार्द्धन्यकुलाधिके मनुजक्षेत्र स्थितानां सञ्चिपञ्चेन्द्रियाणां मनोगतान भावान् जानन्ति । ऋजुमतयस्तु सार्बयलोने सम्पूर्णे वा मनुजक्षेत्र स्थितानां सक्षिपञ्चेन्द्रियाणां मनःपुद्गलमात्रमेव जानन्ति । दर्शनाभावात्र “जाणमाणाणं" इत्येवोकं ।
।।
For Private And Personal Use Only