________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
सूत्रं १३३ भगवजन्म
नक्षत्रं सक्रमो भरसराशेः
पर्युषणा०
रणि च ण समणे भगवं महावीरे जाव सखदुक्खप्पहीणे, तं रयणि च णं खुद्दार भासरासी नाम महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकते ॥ १३३ ॥
जप्पभिई च णं से खुद्दार भासरासी महग्गहे दोवाससहस्सठिई समणस्स भगवओ महावीरस्स जम्मनक्खत्तं संकंते, तप्पभिई च बोधिन्याः व्या०६
* इति विचिन्त्य दीपाः तेजस्कायमया रत्नमया वा प्रवर्तिताः, ततः प्रभृति दीपोत्सवः प्रवृत्तः। कार्तिकशुक्लपति
प्रापदि च श्रीगौतमस्य केवलमहिमा देवैः कृतः, अतस्तत्रापि जनप्रमोदः । नन्दिवर्द्धननृपश्च भगवतो निर्वाणं ॥१२०॥ श्रुत्वा शोकातः सन् सुदर्शनया भगिन्या सम्बोध्य खगृहे द्वितीयायां भोजितस्ततो भ्रातृद्वितीयापर्वरूढिः।
१३३-यस्यां रजन्यां श्रमणो भगवान महावीरो यावत्सर्वदुःखपहीणोऽभूत्तस्यां रजन्यां 'क्षुद्रात्मा' क्रूरो भस्मराशिनामा अष्टाशीतिग्रहेषु त्रिंशत्तमोx महाग्रहो द्विवर्षसहस्रस्थितिकः, एकस्मिन्नक्षत्रे राशौ वा एतावन्तं कालमवस्थानात्, श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं-उत्तराफाल्गुनीनामकं सक्रान्तः।
१३४-यत्प्रभृति स क्षुद्रात्मा भस्मराशिमहाग्रहो द्विवर्षसहस्रस्थितिकः श्रमणस्य भगवतो महावीरस्य ___x अङ्गारको-विकालको-लोहिताक्षः-शनैश्चर-आधुनिकः-प्राधुनिकः-कणः-कणकः-कणकणकः-कणवितानकः-कणसन्तानकः-सोमः-सहितः-अश्वसेनः-कार्योपगः-क—रकः| अजकरकः-दुन्दुभकः-शङ्कः-शङ्खनाभः-शसवर्णाभः-कंसः-कंसनाभः-कंसवर्णाभः-नील:-नीलावभासः-रूपी-रूपावभासः-भस्मः-भस्मराशिः-तिल-तिलपुष्पवर्ण:-दकः-दकवर्ण:कार्य:-वन्ध्यः-इन्द्राग्निः-धूमकेतुः-हरिः-पिजल:-बुधः-शुक्रः-बृहस्पतिः-राहुः-अगस्तिः-माणवकः-कामस्पर्श:-धुर:-प्रमुखः-विकटः-विसन्धिकल्पः-प्रकल्पः-जटालः-अरुणः-अग्निः| काल:-महाकालः-खस्तिकः-सोवस्तिका बर्तमान:-प्रलम्बः नियालोकः-नित्योयोतः-खयम्प्रभः-अवभासः-श्रेयस्कर:-क्षेमकर:-आभकर:-प्रभङ्करः-अरजाः-विरजा:-अशोकः-वीतशोका-विततः-विवस्त्र:-विशाल:-शालः-सुव्रतः अनिवृत्तिः-एकजटी-द्विजटी-कर:-करिका-राजा-अर्गल:-पुष्पः-भावः केतुः इत्यष्टाशीतिर्महाः ।
॥१२॥
For Private And Personal Use Only