________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्र १६ शक्रस्तवः
पर्युषणा० कल्पार्थबोधिन्याः व्या० १
॥२५॥
अंचित्ता दाहिणं जाणुं धरणियलंसि साहटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ, निवेसित्ता इसि पचण्णमइ, पचण्णमित्ता कडगतुडिअथंभिआओ भुआओ साहरेड, साहरित्ता करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कहु एवं वयासी ॥१५॥ | नमुत्थु णं अरहंताणं भगवंताणं १, आइगराणं तित्थयराणं सयंसंबुद्धाणं २, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाणं पुरिसयति-भूमावलग्नं स्थापयतीत्यर्थः । अश्चित्वा दक्षिणं जानुं धरणितले 'संहृत्य' निवेश्य 'विकृत्वः' त्रिवार 'मून' मस्तकं धरणितले निवेशयति, निवेश्य 'ईषन्' मनाक् प्रत्यवनमति, प्रत्यवनम्य कटकत्रुटिकाद्यैराभरणैः स्तम्भिते भुजे 'संहरति' वालयति, संहृत्य करतलपरिगृहीतं दशनखं यथा स्यात्तथा शिरस्थावत्तंपूर्व मस्तकेञ्जलिं कृत्वा एवमवादीत्
१६-नमोऽस्तु इति सर्वपादान्तेषु सम्बध्यते, अत्र णकारो वाक्यालक्कारे, प्राकृतत्वात्सर्वत्र चतुर्थ्यर्थे षष्ठी, ततोऽर्हज्य:त्रिभुवनजनकृतपूजायोग्येभ्यः, कारिहननाद “अरिहंताणं" भवेऽप्ररोहणाद् "अरुहंताणं" इत्यपि पाठौ । बहुवचनमद्वैतवादोच्छेदेनाईद्वहुत्वख्यापनार्थ नमस्कर्तुः फलातिशयख्यापनार्थ च, "भगवद्भ्यः'।
"- भगोऽर्क-ज्ञान-माहात्म्य-यशो-वैराग्य-मुक्तिषु । रूप-वीर्य-प्रयत्ने-च्छा-श्री-धम-ग्वर्य-योनिषु ॥१॥" इत्येतेष्वाद्यान्तार्थवर्जद्वादशभगशब्दार्थयुक्तेभ्यः, आदिकरेभ्यः-श्रुतधर्मस्यार्थापेक्षया नित्यत्वेऽपि शब्दा
x ज्ञानवान्-समस्तवस्त्ववबोधककैवल्यज्ञानयुतत्वात् । माहात्म्यवान-समस्तेति-मार्यादिक्षुद्रोपद्रवशामकत्वात् । यशखी-सहजवैराणामहिमयूरादीनां वैरोपशमनात् । वैराग्यवान्-"यदा मरुन्नरेन्द्रश्री-स्त्वया नाथोपभुज्यते यत्र तत्र रतिर्नाम, विरक्तत्वं तदाऽपि ते ॥१॥" इत्युक्तः। वीर्यवान्-अपरिमितबलवत्त्वात् । प्रयत्नवान्-तपःकर्मादावुत्साहवत्त्वात् । इच्छा-भावतो जन्तूनामुहिधीर्षा । श्रीश्चतुस्त्रिंशदतिशयरूपा । ऐश्वर्य-अनेकेन्द्रादिकोटिदेवसेव्यत्वं । मुक्तिरूपधर्मवत्त्वं तु व्यक्तमेव ।।
॥२५॥
For Private And Personal Use Only