SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir ko-KO-Ko-KOKeXOXOXOXO KO-KOK जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकंतं पासइ, पासित्ता हट्ठ-तुट्ठ-चित्तमाणदिए णदिए परमाणदिए पीअमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धारायनीवसुरभिकुसुमचंचुमालइयऊससियरोमकूवे विकसियवरकमलनयणवयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं सुरिंदे सीहासणाओ अब्भुढे, अन्भुट्टित्ता X | पायपीढाओ पच्चोरुहह, पच्चोरुहिता वेरुलियवरिटुरिटुंजणनिउणोविअमिसिमिसिंतमणिरयणमंडियाओ पाउयाओ ओमुअइ, ओमुइत्ता | एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, हर्षवशाद्विसर्पहृदयः, मेघधाराहतं यन्नीपस्य-कदम्बस्य कुसुमं, तद्व'चुचमालितः' पुलकितः सन्नुच्छ्रसितरोमकूपः, विकसितवरकमलनयनवदनः 'प्रचलितानि सम्भ्रमात्कम्पितानि वराणि 'कटकानि कङ्कणानि 'त्रुटिकाः। बाहुरक्षका “बहिरखा" इति लोके, 'केयूराणि' अङ्गदानि “बाजूबंध" इति लोके, मुकुट-कुण्डले च प्रसिद्धे, एतानि प्रच|लितानि यस्य, तथा हारेण विराजद्वक्षस्थल: 'प्रालम्बो' मुक्तामयं झुम्बनकं, तच प्रलम्बमानं तथा 'घोलत्' दोलायमानं यद्भषणं, तद्धारयति यः स तथा, 'ससम्भ्रमं सादरं 'त्वरितं' सौत्सुक्यं 'चपलं' कायचापल्यो|पेतं, एवं यथा स्यात्तथा सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय पादपीठात्प्रत्यवतरति, प्रत्यवतीर्य पादु. सकेऽवमुञ्चति, ते किंविशिष्टे ?, वैडूर्य-मरकताख्यं नीलरत्नं, वरिष्ठे-प्रधाने रिष्ठाञ्जननानी श्यामरत्ने, एतैर्निपुणेन * शिल्पिना "ओवि"त्ति रचिते इव, पुनः किंविशिष्टे ?, "मिसिमिसिंत"त्ति देदीप्यमानैर्मणिभिश्चन्द्रकान्तायै रत्नैः-कर्केतनाद्यैश्च 'मण्डिते' भूषिते ये पादुके, तेऽवमुञ्चति, अवमुच्य 'एकशाटिक' एकपटं उत्तरासङ्गं करोति, कृत्वा अञ्जलिमुकुलिताग्रहस्तस्तीर्थकराभिमुखः सप्ताष्टपदान्यनुगच्छति, अनुगम्य वामं जानुं 'अञ्चति' आकुञ्च पर्यु. क.५ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy