________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
ko-KO-Ko-KOKeXOXOXOXO KO-KOK
जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वकंतं पासइ, पासित्ता हट्ठ-तुट्ठ-चित्तमाणदिए णदिए परमाणदिए पीअमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धारायनीवसुरभिकुसुमचंचुमालइयऊससियरोमकूवे विकसियवरकमलनयणवयणे पयलियवरकडगतुडियकेऊरमउडकुंडलहारविरायंतवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं सुरिंदे सीहासणाओ अब्भुढे, अन्भुट्टित्ता X | पायपीढाओ पच्चोरुहह, पच्चोरुहिता वेरुलियवरिटुरिटुंजणनिउणोविअमिसिमिसिंतमणिरयणमंडियाओ पाउयाओ ओमुअइ, ओमुइत्ता | एगसाडिअं उत्तरासंगं करेइ, करित्ता अंजलिमउलिअग्गहत्थे तित्थयराभिमुहे सत्तट्ठपयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, हर्षवशाद्विसर्पहृदयः, मेघधाराहतं यन्नीपस्य-कदम्बस्य कुसुमं, तद्व'चुचमालितः' पुलकितः सन्नुच्छ्रसितरोमकूपः, विकसितवरकमलनयनवदनः 'प्रचलितानि सम्भ्रमात्कम्पितानि वराणि 'कटकानि कङ्कणानि 'त्रुटिकाः। बाहुरक्षका “बहिरखा" इति लोके, 'केयूराणि' अङ्गदानि “बाजूबंध" इति लोके, मुकुट-कुण्डले च प्रसिद्धे, एतानि प्रच|लितानि यस्य, तथा हारेण विराजद्वक्षस्थल: 'प्रालम्बो' मुक्तामयं झुम्बनकं, तच प्रलम्बमानं तथा 'घोलत्' दोलायमानं यद्भषणं, तद्धारयति यः स तथा, 'ससम्भ्रमं सादरं 'त्वरितं' सौत्सुक्यं 'चपलं' कायचापल्यो|पेतं, एवं यथा स्यात्तथा सुरेन्द्रः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थाय पादपीठात्प्रत्यवतरति, प्रत्यवतीर्य पादु. सकेऽवमुञ्चति, ते किंविशिष्टे ?, वैडूर्य-मरकताख्यं नीलरत्नं, वरिष्ठे-प्रधाने रिष्ठाञ्जननानी श्यामरत्ने, एतैर्निपुणेन * शिल्पिना "ओवि"त्ति रचिते इव, पुनः किंविशिष्टे ?, "मिसिमिसिंत"त्ति देदीप्यमानैर्मणिभिश्चन्द्रकान्तायै रत्नैः-कर्केतनाद्यैश्च 'मण्डिते' भूषिते ये पादुके, तेऽवमुञ्चति, अवमुच्य 'एकशाटिक' एकपटं उत्तरासङ्गं करोति, कृत्वा अञ्जलिमुकुलिताग्रहस्तस्तीर्थकराभिमुखः सप्ताष्टपदान्यनुगच्छति, अनुगम्य वामं जानुं 'अञ्चति' आकुञ्च
पर्यु. क.५
For Private And Personal Use Only