________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा. कल्पार्थबोधिन्याः व्या० १
सूत्र१४-१५ | शश्चर्यवर्णनम् ८३तमेहि शक्रज्ञानविषयी
भवनं वीरावतरणस
॥२४॥
सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावञ्चं कारेमाणे पालेमाणे, महयाहयनदृ-गीअ-बाइअ-तंती-तल-ताल-तुडिअ-धणमुइंग- पडपडहवाइअरवेणं दिवाई भोगभोगाई भुंजमाणे विहरद ॥ १४॥ मा इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे आभोएमाणे विहद । तत्थ णं समण भगवं महावीरं जंबुद्दीवे|
दीवे भारहे वासे दाहिणभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए 'खामित्वं नायकत्वं 'भर्तत्वं' पोषकत्वं 'महत्तरकत्वं' गुरुतरत्वं, आज्ञया ईश्वरः-प्रधानो यः सेनापतिः, तस्य कर्म आज्ञेश्वरसेनापत्यं, अद्भुतमाज्ञाप्राधान्यमित्यर्थः । कारयन्नियुक्तः पालयन्खयमेव, महता शब्देनाऽहतंअविच्छिन्नं यन्नाव्यं, तत्र यद्गीतं यानि च 'वादितानि वादित्राणि वक्ष्यमाणानि 'तत्री वीणा 'तलताला' | हस्तास्फोटरवाः, यद्वा तला-हस्तास्ताला:-कांसिकाः, तथा 'त्रुटितानि' अन्यवादित्राणि यथा- घनमृदङ्गो' | मेघध्वनिमर्दलः, तथा पटुपटहः, तेषां यद्वादितं-वादनं, तेषां 'रवेण' शब्देन दिव्यान् भोगार्हान् भोगान् भुञ्जानो विहरति । पुनः किं कुर्वन् विहरति ? इत्याह
१५ इमं च 'केवलकल्पं सम्पूर्ण जम्बूद्वीपाभिधं द्वीपं "विपुलेन' विस्तीर्णेनावधिना 'आभोगयन् २' विलोकयन् विलोकयन् विहरति । तत्र-प्रस्तावे श्रमणं भगवन्तं महावीरं जम्बूद्वीपे द्वीपे भारते वर्षे दक्षिणा भरते ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षौ गर्भतया व्युत्क्रान्तं पश्यति, दृष्ट्वा हृष्टतुष्टचित्तेन आनन्दितः, 'नन्दितः' हर्षधनेन समृद्धता प्राप्तः 'परमानन्दितः' अतीव समृद्धोऽभूत् 'प्रीतमना' प्रीतियुक्तचित्तः 'परमसौमनस्थितः' परमसन्तोषं प्राप्तः,
EO
A
॥२४॥
For Private And Personal Use Only