SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir सुहम्माए सभाए सकंसि सीहासणंसि । से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अम्गमहिसीणं सपरिवाराणं, तिण्हं परिसाण, सत्तण्हं अणीआण, सत्तण्हं अणीयाहिवईणं, चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं, अन्नेसिं च बहूणं, सोहम्मकप्पवासीणं वेमाणियाणं देवाणं देवीण य, आहेवञ्चं पोरेवच्चं महानुभावो, अनुभावो-महिमा । महासौख्यः "भासुरबुन्दि" देदीप्यमानवपुः 'प्रलम्बवनमालाधरः' पादान्तावलम्बिनीपुष्पमालाधारकः, ईदृशः सुरेन्द्रः सौधर्मे कल्पे सौधर्मावतंसके विमाने सुधर्मायां सभायां शक्रनाम्नि सिंहासने, विहरतीति गम्यं । किं कुर्वन् विहरतीत्याह-स इन्द्रस्तत्र-सौधर्मदेवलोके द्वात्रिंशद्विमानावासशत सहस्राणां-(विमाना एव आवासा विमानावासा, अर्थात्) द्वात्रिंशल्लक्षविमानानां, चतुरशीतिशकसामानिक देवसहXस्राणां, त्रयस्त्रिंशत्रायस्त्रिंशानां x, चतुर्णा लोकपालानां-सोम-यम-वरुण-कुबेराख्यानां, अष्टानामग्रमहि-1 षीणां 'सपरिवाराणां प्रत्येकं षोडशसहस्रदेवीपरिवारसहितानां, तिसृणां-बाह्यमध्याभ्यन्तराणां पर्षदां, सप्तानां 'अनीकानां' सैन्यानां +, सप्तानां अनीकाधिपतीनां हरिणैगमेषिप्रभृतीनां, चतुर्णा चतुरशीतीनामात्मरक्षकदेवसाहस्रीणां, अर्थात्पत्रिंशत्सहस्राधिकलक्षत्रयमितानामगरक्षकदेवानां, अन्येषां च बहूनां सौधर्मकल्पवासिनां वैमानिकानां देवानां देवीनां च, आधिपत्यं-अधिपतेः कर्म-रक्षा, तां । 'पौरोवढं सर्वाग्रेसरत्वं * इन्द्रसमानया शक्ल्यायुर्शानादिकया ऋक्या चरन्तीति सामानिकाः । x महत्तरकल्पाः-शकस्यापि पूज्याः मन्त्रिकल्पावा। पद्मा-शिवा शची चाजू-प्सरा अमला तथा । नवमी रोहिणी चान-महिष्योऽष्टौ सुरेशितुः॥१॥" + गन्धर्व-नाव्या-व-गज-रप-मुभट-वृषभ(भवनपल्यादिषु महिष) संज्ञकानां, KO-XOXOXOXOXOXOXOXOXOXOXO For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy