________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वरगंधहत्थीणं ३, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं ४, अभयदयार्ण वक्खुदयाणं मग्गदयाणं सरणपेक्षया खस्वतीर्थेष्वादिकरणात् । 'तीर्थकरेभ्यः' तीर्थ-सङ्घ आद्यगणधरो वा, तत्स्थापकेभ्यः । स्वयं, न तु
परोपदेशात् 'सम्बुद्धेभ्यः' प्राप्ततत्त्वावबोधेभ्यः। 'पुरुषोत्तमेभ्यः' पुरुषेषु परार्थप्राधान्यखार्थगौणत्वाचनल्पगुxणगणाकीर्णत्वात्सर्वोत्तमेभ्यः । पुरुषसिंहेभ्यः, कर्मशत्रुषु क्रूरत्वात् परीषहेषु सावज्ञत्वात् उपसर्गेभ्यो निर्भय
त्वाच । पुरुषवरपुण्डरीकेभ्यः, पुरुषेषु वरं-प्रधानं यत्पुण्डरीकं-श्वेतकमलं, तत्तुल्येभ्यः, यता-कर्मपङ्के जाता भोगजलैवृद्धा जिनास्त्यक्तोभया जगल्लक्ष्मीनिवासा नृपादिसेव्याश्च । पुरुषवरगन्धहस्तिभ्यः, ईति-भीति-दुर्भिक्षाग्रुपद्रवगजानां भगवद्विहारपवनगन्धादेव भङ्गात् । लोकेषु-भव्यसमूहेषु चतुस्त्रिंशदतिशयोपेतत्वादुत्त| मेभ्यः । लोकनाथेभ्यः, लोकस्य-भव्यजनस्यालब्धानां सम्यक्त्वादीनां प्रापणाद्योगस्य, प्राप्तानां रक्षणात्क्षेमस्य च कारकत्वात् । 'लोकहितेभ्यः' एकेन्द्रियादिसर्वप्राणिगणस्य हितकारकेभ्यः 'लोकप्रदीपेभ्यः' लोकस्य-देशनायोग्यनरादिरूपस्य देशनांशुभिर्मिथ्यात्वतमोऽपनयनेन प्रदीपा इव प्रदीपास्तेभ्यः । लोकप्रद्योतकरेभ्यः, लोकस्य-लोकालोकरूपस्य प्रवचनप्रवर्त्तनेन सूर्यवत्प्रकाशकेभ्यः। अभयदयेभ्यः-प्राणान्तकारिष्वप्य भयदायकत्वादिहलोकादिसप्तभयहरणाद्वा । चक्षुरिव चक्षुः-श्रुतज्ञानं, तद्दायकेभ्यः । मार्ग:-सम्यग्दर्शनादिमोक्ष
x यथा किल चौरैर्धनं लुण्टित्वा लोचने च पहूं बध्वोन्मार्गपातितानां जनानां कोऽपि पट्टापनयनपूर्वकं धनार्पणेन मार्गदर्शनेन चोपकारी भवति तथा *भगवन्तोऽपि कषायलृष्टितधर्मधनानां मिथ्यात्वाच्छादितविवेकनेत्राणां श्रुतसद्धर्ममुक्तिमार्गदानेनोपकारिणो भवन्ति ।
For Private And Personal Use Only