________________
Shri Mahavir Jain Aradhana Kendra
www. kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पीठिका कल्पदशके पर्युषणाकल्प:
पर्युषणा करेंति, तिसु चंदवरिसेसु सवीसतिराते मासे गते गिहिणातं करेंति" इति निशीथचूर्णी, तथा "गृहिज्ञाता तु सा यस्यां सांवत्सरिकल्पार्थ-IXIकातिचारालोचनं लुञ्चनं पर्युषणायां कल्पसूत्रकथनं चैत्यपरिपाटी अष्टमं तपः सांवत्सरिकप्रतिक्रमणं च क्रियते, यया च व्रतपर्यायबोधिन्याःवर्षाणि गण्यन्ते, सा चन्द्रवर्षे नभस्य शुक्लपञ्चम्यां कालकसूर्यादेशाच्चतुर्थ्यामपि जनप्रकटा कार्या । यत्पुनरभिवतिवर्षे विशल्या व्या० १ दिनैः पर्युषितव्यमित्युच्यते तत्सिद्धान्तटिप्पणानुसारेण, तत्र हि युगमध्ये पौषो युगान्ते चाषाढ एव वर्द्धते, नान्ये मासाः, तानि ॥३॥
Alच टिप्पणानि अधुना न सम्यग् ज्ञायन्ते, अतो दिनपश्चाशतैव पर्युषणा सङ्गतेति वृद्धाः" इति कल्पसूत्रावचूरौ तपागच्छीयKIश्रीकुलमण्डनसरयः। "एत्थ अधिमासगो चेव मासो गणिजति, सो वीसाए समं सवीसतिरातो मासो भणति चेव" इति
बृहत्कल्पचूर्णी । अधिकमासं गणयित्वैव पश्चाशदिनानां पूर्तिबिहिसाऽत्र चूर्णिकारैः, तथा च श्रीकालकसूरेरिव
पञ्चाशहिनादयंगपि सांवत्सरिकं पर्व कर्तुं कल्पते, परं न तदुपरि, अत एवोक्तं श्रीपर्युषणाकल्पसूत्रे-सवीसXइराए मासे विइकते वासावासं पजोसवेमो, अंतरा वि य से कप्पइ, मो से कप्पड़ तं स्पणि उवाइणाविचए" इति । समवायाज
सूत्रपाठोऽपि चतुमासप्रमितवषोंकालापेक्षिक एव, तथाहि (आ० स० मु०८१ पत्रे)-"समणे भगवं महावीरे बासाणं सवीसइराए मासे विइकते सत्तरिएहिं राईदिएहिं सेसेहिं वासावासं पोसवेइ"-(टीका-) "वर्षाणां-चतर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे-विंशतिदिवसाधिके मासे व्यतिक्रान्ते, पश्चाशति दिनेषु अतीतेषु इत्यर्थः, सप्तत्यां च रात्रिदिनेष शेषेष, भाद्रपदशक्लपञ्चम्यामित्यर्थः, वर्षासु आवासो वर्षावास:-वर्षावस्थानं, "पजोसवेइ"ति परिवसति-सर्वथा वासं करोति । पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमप्याश्रयति, अतिमाद्रपदशुक्लपञ्चम्यां तु वृक्षालादावपि निवसतीति
॥३॥
For Private And Personal Use Only