SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा अंछावित्ता नाणामणिरयणभत्तिचित्तं, अत्थरयमिउमसूरगुत्थयं, सेअवत्थपञ्चुत्थय, सुमउअं, अंगसुहफरिसं, विसिटुं, तिसलाए खत्ति- मत्र५-६६ कल्पार्थ आणीए भद्दासणं रयावेइ । रयावित्ता को९विजपुरिसे सद्दावेद, सद्दावित्ता एवं वयासी ॥६५॥ खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सहावेह । तए णं ते कोडं-1 बोधिन्याःX कौटुम्बि केभ्यः व्या०३ 'भक्तिभी' रचनाभिश्चित्रां 'आभ्यन्तरिका' आस्थानशालान्तर्वर्तिनी यवनिकां “कन्नात" इति लोकप्रसिद्धा 'आक खमलक्षणयति' बन्धयति।आकर्षयित्वा नानामणिरत्नभक्तिचित्रं, पुनः आस्तरका प्रतीतस्तथा मृदुर्यो 'मसूरक आस्तरण पाठकाहा॥५६॥Xविशेषस्ताभ्यां, यद्वा "अस्तरजसा' रजरहितेन 'मृदुना' च 'मसूरकेण' "गादी" इति जनप्रतीतेन अवस्तृतं, श्वेतवस्त्रेण नादेशः 'प्रत्यवस्तृतं' उपर्याच्छादितं 'सुमृदुकं' अतिकोमलं अङ्गसुखस्पर्श, अत एव 'विशिष्टं शोभनं भद्रासनं त्रिश-16 सिद्धार्थस लायाः क्षत्रियाण्याः निमित्तं रचयति । रचयित्वा कौटुम्बिकपुरुषान् शब्दयति । शब्दयित्वा तानेवमवादीत्। | ६६-क्षिप्रमेव भो देवानुप्रियाः! कौटुम्बिकाः! अष्टौ अङ्गानि यत्र, एवंविधं यन्महानिमित्तं निमित्तशास्त्रंभाव्यर्थसूचकाङ्गस्फुरणादिफलप्रदर्शको ग्रन्थः, तस्य धारकान् विविधशास्त्रकुशलान् खप्पलक्षणपाठकान् शब्दयत । तत्राष्टौ अङ्गानि निमित्तस्येमानि___“अङ्गं स्वप्नं खरं चैव, भौम व्यअनलक्षणे । औत्पातमन्तरिक्षं चा-टाङ्गनिमित्तमुच्यते ॥१॥" | ॥५६॥ 'अङ्ग मिति भ्रनेत्रस्कन्धादिदेहावयवस्फुरणानुसारेण भाविशुभाशुभफलनिर्णयोऽङ्गविद्या, तत्र पुंसां दक्षिणाओं स्त्रीणां च वामाङ्गे स्फुरणं शुभं १, खमेन शुभाशुभफलविचारः खमविद्या २, पशुपक्ष्यादेः खरपरिज्ञानं खर For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy