________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
माणुसा वा तिरिक्खजोणिआ वा, अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खइ अहियासेइ ॥ १२० ॥ दिका अनुकूलाः प्रतिलोमाः' ताडनादिकाः प्रतिकूलाः, तानुत्पन्नान् सम्यक् 'सहते' इत्यादीनि चत्वार्यपि पदानि सहनार्थकान्येव, नवरं-सहते भयाभावेन, क्षमते क्रोधाभावेन, तितिक्षते दैन्याभावेन, अध्यासयत्यविचलचित्ततया ।
तत्र देवादिकृतोपसर्गसहनं यथा-प्रभुराद्यवर्षासु मोराकसन्निवेशा इज्जन्ताश्रमाद्विहृत्यास्थिकग्रामं गत्वा पूजकेन जनैश्च वार्यमाणोऽपि शूलपाणियक्षायतने x प्रतिमया स्थितः, रात्राविमे उपसर्गाः कृतास्तेन, तथाहि*"भीमऽट्टहास-हत्थी-पिसाय-णागे य वेयणा सत्त। सिर-कण्ण-नास-दंते, नह-च्छि-पिट्ठी य सत्तमिया ॥१॥" | तथाप्यक्षुब्धं प्रभुं वीक्ष्योपशमितः स, इतश्च सिद्धार्थोऽपि समागतः सन् प्रोवाच-रे निर्भाग्य ! शूलपाणे !
x स च यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत् , धनदेवस्य नदीमुत्तरतो शकटपञ्चशती पङ्के निमग्ना, तदा च उल्लसितवीर्येणैकेन वृषभेण वामधुरीणीभूय 'यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटान्युत्तारितानि । परं तथाविधोत्कृष्टपराक्रमेण स त्रुटितसन्धिः सर्वथाऽशक्तो जातः। तदा च धनदेवेन तं तथा*ऽवस्थं वीक्ष्य वर्धमानग्रामस्य मुख्यानां तृणजलादिनिमित्तं वित्तं दत्त्वा स समर्पितस्तैश्च न काचित्तस्य चिन्ता कृता, अतः स क्षुत्तृड्बाधितो X
मृत्वा शूलपाणियक्षत्वेनोत्पन्नः, प्राग्भवव्यतिकरस्मरणाज्जातकोपेन तेन मारी विकुळनेके जना मारिताः, कियतां संस्कारो भवेत् ? इति तथैव मुक्तानां मृतकानामस्थिनिकरैः स ग्रामः अस्थिकग्राम' इत्याख्यया प्रसिद्धो जातः। ततश्चावशिष्टैर्जनैराराधिते सति तेन प्रकटीभूय सर्वमृतकास्थ्नामुपरि स्वस्य प्रासादः प्रतिमा च कारिता, इन्द्रशर्मा द्विजस्तत्र पूजको नियमितस्तचैत्यस्थं जनं रात्रौ व्यापादयति सः, भगवांस्तत्प्रतिबोधनाय तत्र चैत्ये समागतः। * भीमाट्टहास्यहस्ती-पिशाचनागाश्च वेदनाः सप्त । शिरकर्णनासिकादन्ताः, नखाक्षिपृष्ठी च सप्तमिका ॥१॥
For Private And Personal Use Only