________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६
॥९२॥
समणे भगवं महावीरे साइरेगाई दुवालसवासाई निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा-दिवा वा | सूत्रं १२० चाद्यं पारणकं गृहस्थपात्रेण कृतं, ततः परं यावज्जीवमचेलकः पाणिपात्रश्चाभूत् ।
प्रभुमा| एवं च विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाकर्दमप्रतिबिम्बितासु पदपङ्क्तिषु चक्रध्वजाङ्क-X लोक्य विषशादिलक्षणान्यालोक्य पुष्पनामा सामुद्रिकोऽचिन्तयद्-यदयमेकाकी कोऽपि चक्रवर्ती प्रयाति, तदहं गत्वाऽस्यणस्य पुष्पसेवां करोमि, येन ममोदयो भवेदिति त्वरितं पदानुसारेणागतः प्रभुमालोक्याचिन्तयत्-अहो!! व्यर्थमेव स्वर्द्धिमत्कशास्त्राध्ययनं मम, यत ईदृग्लक्षणलक्षितोऽपि यदि श्रमणीभूय तपश्चरति, तदा सामुद्रिकपुस्तकं जले क्षेप्यमेव । | रणमिन्द्रेण इतश्चावधेर्दत्तोपयोगः शक्रः शीघ्रमागत्य प्रभुमभिवन्द्य पुष्पमुवाच-'भो भोः सामुद्रिक! मा विषीद, सत्यमेवैत- प्रमोदित्तव शास्त्रं, यदेतैर्लक्षणैर्लक्षितोऽयं जगत्रयपूज्यः सर्वोत्तमसम्पदाश्रयस्तीर्थेश्वरो भविष्यति, किञ्च
व्यायुपSI "कायः खेदमलामय-विवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि धवलं, गोदुग्धसहोदरं नेतुः॥१॥" al सर्गसहनं
इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ?' इत्यादिवदन् पुष्पं मणिरत्न| कनकादिभिः समृद्धं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः खदेशं गतः, प्रभुरन्यत्र विजहार । | १२०-श्रमणो भगवान् महावीरः 'सातिरेकाणि' सार्धषण्मासाधिकानि द्वादशवर्षाणि यावत् 'नित्यं प्रव्रज्या- ॥९२॥ दिनाद्यावज्जीवं शुश्रूषापरिहाराद्व्युत्सृष्टकायः परीषहसहनाच त्यक्तदेहः सन् ये केचिदुपसर्गा उत्पद्यन्ते, तद्यथा-'दिव्या' देवकृता वा 'मानुषा' मनुष्यकृता वा 'तैर्यग्योनिकाः' तिर्यकृता 'अनुलोमाः' भोगार्थ प्रार्थना
For Private And Personal Use Only