________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyanmandir
www.kobairth.org
पत्युः पार्थे
पयुषणा कल्पार्थबोधिन्याः व्या०१
सुमिणाणं के मन्न कल्लाणे फलवित्तिविसेसे भविस्सइ ? । तए णं से उसमदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुच्चा निसम्म सूत्रं ८ हट्टतुट्ठ जाव हिभए धाराहयकयंबपुष्फर्ग पिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करित्ता ईहं अणुपविसर, अणुपविसित्ता अप्पणो साभाविएणं मइपुषएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, करित्ता देवाणदं माहणिं एवं वयासी ॥८॥
देवानन्दाइमान् एतद्रूपान् उदारान् यावत्सश्रीकान् चतुर्दशमहास्वमान् दृष्ट्वा प्रतिबुद्धा' जागरिता । तद्यथा-गजादितो याः खमनिर्धूमाग्निं यावच्चतुर्दशापि स्वप्नाः पूर्वोक्ता ज्ञेयाः ।
Xफलपृच्छन ८-एतेषां देवानुप्रिय! उदाराणां यावच्चतुर्दशानां महाखमानां, किं 'मन्ये' इति वितर्कार्थों निपातः, अथवा ऋषम'मन्ये विचारयामि 'कल्याणः' कल्याणकारी, नाकल्याणकारी, फलवृत्तिविशेषो भविष्यति?, तत्र फलं पुत्र- दत्तोक्तं प्रात्यादि, वृत्तिः-जीवनोपायादिः। ततोऽनन्तरं स ऋषभदत्तो ब्राह्मणो देवानन्दाया ब्राह्मण्याः 'अन्तिके'
खमफलं समीपे 'एतं' खमविषयं अर्थ श्रुत्वा कर्णाभ्यां 'निशम्य' हृदयेऽवधार्य हृष्टतुष्टचित्तः, यावद्धर्षवशेन विसर्पद्हृदयः, मेघधाराहतकदम्बपुष्पमिव समुच्छसितरोमकूपः सन् 'खप्नावग्रह' अर्थावग्रहतः स्वमधारणं करोति, कृत्वा 'ईहां' अर्थविचारणां अनुप्रविशति, अनुपविश्य आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्रानागतकालविषयामतिः, वुद्धिः प्रत्यक्षदर्शिनी, विज्ञानमतीतानागतवर्तमानार्थविमर्शः, यदुक्तं
॥१९॥ ___"मतिरप्राप्तविषया, बुद्धिः साम्प्रतदर्शिनी । अतीतार्था स्मृतिज्ञेया, प्रज्ञा कालत्रयात्मिका ॥१॥" तेन तेषां स्वमानां 'अर्थावग्रह' स्वमफलनिश्चयं करोति, कृत्वा देवानन्दां ब्राह्मणी प्रति एवमवादीत् ।
तीवनोपायादिल्याणकारी, नाकल्याणकाखमानां, किं मन्ये' इति का
॥ श्रुत्वा कर्णानन्तरं स ऋषभदत्ता प्रावृत्तिविशेषो भविद्यार्थी निप
X-04-hos
For Private And Personal Use Only