________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
ओराला गं तुमे देवाणुप्पिए! सुमिणा दिट्ठा, कलाणा सिवा धन्ना मंगला सस्सिरिआ आरोग्ग-तुट्ठि - दीहाउ-कल्लाणमंगलकारगा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहा - अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए! सुक्खलाभो देवाणुप्पिए !, एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अद्धमाणं राइंदियाणं विरकंताणं सुकुमालपाणिपायं अही णपडिपुण्णपंचिदियसरीरं लक्खण-वंजण-गुणोववेयं माणुम्माण- पमाण- पडिपुन्नसुजायसवंगसुंदरंगं ससिसोमाकारं कंतं पिअसणं सुरूवं देवकुमारोवमं दारयं पयाहिसि ॥ ९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
९- उदारास्त्वया देवानुप्रिये ! खमा दृष्टाः, एवं कल्याणाः शिवा धन्या माङ्गल्याः सश्रीकाः, यावदारोग्यतुष्टि-दीर्घायुः - कल्याणमाङ्गल्यकारकास्त्वया देवानुप्रिये ! खप्मा दृष्टाः, तद्यथा - अर्थस्य लाभो देवानुप्रिये !, भोगानां लाभो देवानुप्रिये ! पुत्रस्य लाभो देवानुप्रिये !, सौख्यस्य लाभो देवानुप्रिये ! । एवं 'खलु' निश्चितं त्वं देवानुप्रिये ! ( अतः षट्सु पदेषु सप्तम्यर्थे षष्ठी, अतो ) नवसु मासेषु बहुषु प्रतिपूर्णेषु 'अर्द्धाष्टमेषु' सार्द्धसप्तसु 'रात्रिन्दिवेषु' अहोरात्रेषु व्यतिक्रान्तेषु सत्सु सुकुमालपाणिपादं अहीनानि-लक्षणतो हीनतारहितानि, प्रतिपूर्णानि च स्वरूपतः पञ्चापीन्द्रियाणि यत्रैवंविधं शरीरं यस्य स तथा, तम्, लक्षणव्यञ्जनगुणोपपेतं, तत्र"द्वात्रिंशत् - साष्टशतं, साष्टसहस्रं च लक्षणवराणि । क्रमशो वपुषि भवेयुः, सभाग्यनर- चक्रि - तीर्थकृताम् द्वात्रिंशल्लक्षणानि चेमानि॥ १ ॥ "
"प्रासाद-पर्वत-शुका-कुश-सुप्रतिष्ठ- पद्मभिषेक-यव-दर्पण चामराणि ।
कुंकुम्भे-षु मत्स्यें - मकरं द्विप-सत्पताका- सौदामिनी - वसुमती - स्थ-तोरणानि ॥ १ ॥ ( वसन्त० )
For Private And Personal Use Only