________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थ
बोधिन्याः व्या० १
॥ २० ॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
"छत्रध्वजखैस्तिकपर्वोपी - कमण्डलुस्तूपमयूरकूर्माः । अष्टापदस्थलसमुंद्रसिंह, द्वात्रिंशदेवं नरलक्षणानि ॥ २ ॥" (वाणी)
अथवाऽपराणि द्वात्रिंशदिमानि
“पैञ्चदीर्घ 'चतुर्हस्वं, चतुःसूक्ष्मं षन्नतं । सप्तरक्तं त्रिविस्तीर्ण, त्रिगम्भीरं प्रशस्यते ॥१॥ बाई नेत्रान्तरं चैव, जानु - नासास्तथैव च । स्तनयोरन्तरं चैव पञ्चदीर्घं प्रशस्यते ॥ २ ॥ ग्रीवा प्रजननं पृष्ठीः, इखे जङ्घे च पूज्यते । हस्वाणि यस्य चत्वारि, पूजामाप्नोति मानवः ॥ ३॥ सूक्ष्माण्यङ्गुलिपर्वाणि, केशास्थि-दर्शनास्तथा । चतुःसूक्ष्माणि येषां स्यात्, ते नरा दीर्घजीविनः ॥ ४ ॥ कक्षः कुक्षिचं वक्षैश्च, घण-स्कन्ध-कृकाटिका । सर्वभूतेषु निर्दिष्टं, षडुन्नतं प्रशस्यकम् ॥५॥ पाणिपादतलौ रक्तौ, नेत्रान्तानि नखास्तथा । तालु - जिह्वा-धरी-ष्ठौ च सप्तरक्तोऽर्थवान् भवेत् ॥ ६ ॥ उरः शिरो ललाटं च, त्रिविस्तीर्ण प्रशस्यते । खरं सत्त्वं च नाभिचं, त्रिगम्भीरं प्रशस्यते ॥७॥”+
+ किञ्च–“मुखमर्थं शरीरस्य, सर्व वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, श्रेष्ठे तत्रापि लोचने ॥ १ ॥ यथा नेत्रे तथा शीलं यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं यथा शीलं तथा गुणाः ॥ २ ॥ गतेः प्रशस्यते वर्ण - स्ततः स्नेहोऽमुतः स्वरः । अतस्तेज इतः सत्त्व- मिदं द्वात्रिंशतोऽधिकम् ॥ ३ ॥ सात्त्विकः सुकृती दानी, राजसो विषयी भ्रमी । तामसः पातकी लोभी, सात्त्विकोऽमीषु सत्तमः ॥ ४ ॥ यः सात्त्विकस्तस्य दयास्थिरत्वं सत्यं ध्रुवं देवगुरुप्रभक्तः । सत्त्वाधिकः काव्यशतक्रतुथ, स्त्रीसक्तचित्तः पुरुषेषु शूरः ॥ ५ ॥ अतिस्खेऽतिदीर्घे च, स्थूले चातिकृशे तथा । अतिकृष्णेऽतिगौरे च षट्सु सत्त्वं निगद्यते ॥ ६ ॥ सद्धर्मः सुभगो नीरुक्, सुखनः सुनयः कविः । सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगमागमौ ॥ ७ ॥ निर्दम्भः सदयो दानी,
For Private And Personal Use Only
सूत्र ९ स्वमफले
नरस्त्रीलक्षणानि
॥ २० ॥