________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
दान्तो दक्षः सदा ऋजुः । मर्त्ययोनेः समुद्भूतो, भविता च पुनस्तथा ॥८॥ मायालोभक्षुधाऽऽलस्स-बह्वाहारादिचेष्टितैः। तिर्यग्योनिसमुत्पत्ति, ख्यापयत्यात्मनः पुमान् ॥ ९॥ सरागः खजनद्वेषी, दुर्भगो मूर्खसङ्गकृत् । शास्ति खस्य गतायातं, नरो नरकवर्त्मनि I॥१०॥ नासिकानेत्रदन्तौष्ठ-करकाहिणा नराः । समाः समेन विज्ञेया, विषमा विषमेन तु ॥११॥ अस्थिष्वर्थाः सुखं मांसे, त्वचि भोगाः स्त्रियोऽक्षिषु । गतौ यानं खरे चाज्ञा, सर्व सत्त्वे प्रतिष्ठितम् ॥ १२ ॥ आवों दक्षिणे भागे, दक्षिणः शुभकृन्नृणां । वामो वामेऽतिनिन्द्यः स्या-द्दिगन्यत्वे तु मध्यमः ॥१३॥ अकर्मकठिनः पाणि-दक्षिणो वीक्ष्यते नृणाम् । वामभ्रुवां पुनर्वामः,* सुप्रशस्योऽतिकोमलः ॥ १४ ॥ पाणेस्तलेन शोणेन, धनी नीलेन मद्यपः। पीतेनागम्यनारीगः, कल्मषेण धनोज्झितः॥१५॥ दातोन्नते तले पाणे-निने पितृधनोज्झितः। धनी संवृत्तनिम्ने स्या-द्विषमे निर्द्धनः पुमान् ॥१६॥ अरेखं बहुरेखं वा, येषां पाणितलं नृणां । ते स्युरल्पायुषो निःखा, दु:खिता नात्र संशयः॥ १७॥ दीर्घनिर्मासपर्वाणः, सूक्ष्मा दीर्घाः सुकोमलाः । सुघनाः सरला वृत्ताः, स्वीचोरालयः श्रिये ॥१८॥ मध्यमाप्रान्तरेखाया, अधिका यदि तर्जनी । प्रचुरस्तत्पितुः पक्षः, श्रियश्च विपदोन्यथा ॥ १९॥ अनामिकाऽन्त्यरेखायाः, कनिष्ठा स्याद्यदाधिका । धनवृद्धिस्तदा पुंसां, मातृपक्षो बहुस्तथा ॥२०॥ मध्यमायां तु दीर्घायां, भार्याहानिर्विनिर्दिशेत् । अनामिकायां दीर्घायां, विद्याभोगी भवेन्नरः ॥ २१॥ मणिबन्धात्पितुर्लेखा, करमाद्विभवायुपोः । लेखे द्वे यान्ति तिस्रोऽपि, तर्जन्यङ्गुष्ठकान्तरम् ॥२२॥ येषां रेखा इमास्तिस्रः, सम्पूर्णा दोषवर्जिताः । तेषां गोत्रधनायूंषि, सम्पूर्णान्यन्यथा न तु ॥ २३ ॥ उल्लङ्घ्यन्ते च यावन्त्यो-ऽङ्गुल्यो जीवितरेखया । पञ्चविंशतयो ज्ञेया-स्तावत्यः शरदां बुधैः ॥ २४ ॥ मणिबन्धोन्मुखा आयु-लेखायां येत्र पल्लवाः । सम्पदस्ते बहिर्ये ता, विपदोङ्गुलिसम्मुखाः॥२५॥ ऊर्ध्वरेखा मणि
For Private And Personal Use Only