SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः न्या०७ सूत्रं २१५ ऋषमपुत्रशितनामानि देशनामानि ॥१४७॥ नायकः ३२, काक्षिकः ३३, आनर्तकः ३४, सारिक: ३५, अहेशः ३६, रुरुदेवः ३७, कच्छनाथः ३८, सुराष्ट्र: ३९, नर्मदा |४०, सारस्वतः ४१, तापसदेवः ४२, कुरुः ४३, जङ्गलः ४४, पश्चालः ४५, शूरसेनः ४६, पुटपुरः ४७, कलिङ्गदेवः ४८, काशिकुमारः ४९, कौशल्यः ५०, भद्रकाशः ५१, विकाशकः ५२, त्रिगञ्जः ५३, आवर्षः ५४, सालुः ५५, मत्स्यदेवः ५६, कुलीयकः ५७, मूषकदेवः ५८, बाह्रीकः ५९, काम्बोजः ६०, मधुनाथः ६१, सान्द्रकः ६२, आत्रेयः ६३, यवनः ६४, आभीरः ६५, वानदेवः ६६, वानसः ६७, कैकेयः ६८, सिन्धुः ६९, सौवीरः ७०, गन्धारः ७१, काष्ठदेवः ७२, तोषक: ७३, शौरकः ७४, पद्मनाभः ७५, भारद्वाजः ७६, सूरदेवः ७७, प्रस्थानः ७८, कर्णकः ७९, त्रिपुरनाथः ८०, अवन्तिनाथः ८१, देवपतिः ८२, किष्किन्धः ८३, नैषधः ८४, दशार्णनाथः ८५, कुसुमवर्णः ८६, भूपालदेवः ८७, पालनाथः ८८, कुशलः ८९, पद्मः ९०, विनिद्रः ९१, वैकेशः ९२, वैदेहः ९३, कच्छपतिः ९४, भद्रदेवः ९५, वज्रदेवः ९६, सान्द्रभद्रः ९७, सेनजः ९८, वत्सनाथः ९९, अङ्गदेवः १०० इति" कल्पलताप्रभृतिषु, सुबोधिका-किरणावल्यादौ तु शङ्खादिप्रभञ्जनावसानानि भरताष्टनवतिभ्रातृनामान्युपलभ्यन्ते, तत्र नामान्तराणि मतान्तरं वा कारणमनुमीयते । तथा "कीर-काश्मीर-काम्बोज-कावेर-कमलोत्कलाः । करहाट-कुरु-काणे-ऋत्थं-कैशक-कोशलाः॥१॥" "कोश-कारूत-कारूप-कच्छ-कर्णाट-कीटकाः । "केकि-कोल्लंगिरि-काम-रूप-कुङ्कण-कुन्तैलाः॥२॥" "कलिङ्ग कालकूटौ च, कलकण्ठश्च केरलः । खस-खैपर-खेटींश्च, गौडा-झौ" गोप्य-गाङ्कौ ॥ ३॥" इत्यादीनि देशशतनामान्यप्युपलभ्यन्तेऽन्तर्वाच्यादौ, पर नेहोल्लिखितानि सर्वाणि ग्रन्थगौरवभिया । ॥१४७॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy