SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir रजसए अभिसिंचइ । अभिसिंचित्ता पुणरवि लोअंतिपहिं जीअकप्पिएहिं देवेहिं ताहि इट्टाहिं जाव वग्गूहि, सेसं तं चेव सवं भाणिअवं, कर्मणां-कृषिवाणिज्यादीनां मध्ये कुम्भकारशिल्पादिकं प्रागुक्तं सोत्तरभेदं शिल्पशतमपि भगवतोपदिष्टं, अत एवानाचार्योपदेशजं कर्म आचार्योपदेशजं च शिल्पमिति कर्मशिल्पयोर्विशेषमामनन्ति, कर्माणि हि क्रमेण खयमुत्पन्नानि ।त्रीण्यप्येतानि-द्वासप्ततिपुरुषकलाश्चतुःषष्टिमहिलागुणाः शिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवानुपदिशति स्म । तत्र लिखनं हंसलिप्याद्यष्टादशविधं नन्दिसूत्रोक्तं, तच्च भगवता दक्षिणकरेण ब्राहया उपदिष्टं। गणितंतु "एक दश शतं चैव, सहस्रमयुतं तथा । लक्षं च नियुतं चैव, कोटिरर्बुदमेव च ॥१॥" __"वृन्दं खो निखर्वश्च, शङ्खः पद्मश्च सागरः । अन्त्यं मध्यं परार्धं च, दश सङ्ख्या यथाक्रमम् ॥२॥” युग्मम् ॥ इत्यादिकं सुन्दर्या वामहस्तेन, काष्ठकर्मादिरूपं कर्म भरतस्य, पुरुषादिलक्षणं च बाहुबलिन उपदिशति स्म। उपदिश्य पुत्रशतं राज्यशतेऽभिषिञ्चति । तत्र भरतस्य विनीतायां मुख्यं राज्यं बाहुबलेश्च बहलीदेशे तक्षशिलायां राज्यं दत्त्वा शेषाणामष्टनवतिसुतानां - भिन्नभिन्नदेशान् विभज्य दत्तवान् । | x तेषां नामानि त्विमानि-मस्तकः ३, पुत्राङ्गारकः ४, मल्लिदेवः ५, अङ्गज्योतिः ६, मलयदेवः ७, भार्गवनाथः ८, अ(व)ङ्गदेवः ९, वसुदेवः १०, मगधनाथ: ११, मानवर्तिकः १२, मानयुक्तः १३, वैदर्भदेवः १४, वनवासनाथः १५, मही|पकः १६, धर्मराष्ट्रः १७, नायकदेवः १८, आश्मकः १९, दण्डकः २०, कलिङ्गः २१, ईषिकदेवः २२, पुरुषदेवः २३, अकलः २४, भोगदेवः २५, वीर्ययोगः २६, गणनाथः २७, तीर्णनाथः २८, अर्बुदपतिः २९, आयुर्वीर्यः ३०, वल्लीवसुः ३१, For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy