________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा० कल्पार्थबोधिन्याः * व्या० ७
॥ १४६ ॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| पर्यवसानाः पक्षिशब्दज्ञानप्रान्ताः, एवंविधाः पुरुषस्य द्वासप्ततिकलाः, चतुःषष्टिः 'महिलागुणाः' स्त्रीकलाः+, x “लिखितं गणितं गीतं, नृत्यं वाद्यं च पठनशिंक्षे च । ज्योतिश्छन्दोऽलङ्कृति - व्याकरणनिरुक्तिकाव्यानि ॥ १ ॥ कायेंयनंनिघण्टु- र्गर्जंतुरगौरोहणं तयोः "शिक्षा । शास्त्रांभ्यासो रेसम - यत्रैविषैखन्येगन्धवदाश्च ॥ २ ॥ प्राकृत संस्कृतपैशी - चिकाऽपभ्रंशाः स्मृतिः पुराणविधी । सिद्धान्ततर्कवैद्यक - वेदांगमैसंहिते -तिहासाच || ३ || सामुद्रिकैविज्ञाना -ऽऽचार्यकविद्या रसायनं कर्पेटम् । विद्यानुवार्ददर्शन - संस्कारौ धूर्चशम्बैलकम् ||४|| मणिकर्मतरुचिकित्सा - खेर्चेर्यमरी किलेन्द्रजालं च । पातालैसिद्धियत्रकरसवैत्यः सर्वकरणी च ।। ५ ।। प्रासादलक्षणं पर्णे - चित्रोपलेले पचर्मकर्माणि । पत्रच्छेदनखच्छेद - पत्रपरीक्षा वशीकरणम् ॥ ६ ॥ काष्ठर्घटैन देश भाँषा-गारुडयोगाङ्गधातुकर्माणि । केवलिविधिशकुनैरुते, इति पुरुषकला द्विसप्ततिज्ञेयाः ॥ ७ ॥"
+ " ज्ञेया नृत्यौचित्ये, चित्रं वादित्रमन्त्रैतत्राश्च । घनवृष्टिफलकृष्टी, संस्कृतजेल्पः क्रियाकल्पः ॥ १ ॥ ज्ञानविज्ञानदम्भी - म्बुस्तम्भा गीततायोर्मानम् । आकारंगोपनाऽऽराम - रोपणे काव्य शक्तिवक्रोक्ती " ॥ २ ॥ स्त्रीनरलक्षणे गजहय - परीक्षणे वास्तुशुद्धिलघुर्बुद्धी । शकुन विचारो धर्मा- चारोऽञ्जनचूर्णयोर्योगाः ॥ ३ ॥ गृहिधेर्मसुप्रसादन- कर्म कनकैसिद्धिवर्णिकावृद्धी । वाक्पौटवकरला धैव-ललितचरणतैलसुरभिताकरणे ॥ ४ ॥ भृत्योपचारगेहा- चारो व्याकरण पर निराकरणे । वीणानादवितण्डा-वादाङ्कस्थितिजनाचाराः ॥ ५ ॥ कुम्भ मसारिश्रम - सुरत्नमणिभेदॆलिपिपरिच्छेदः । वैद्यक्रियां च कामा-ऽऽविष्करणं रन्धैनं चिकुरबन्धेः ॥ ६ ॥ शालीखण्डैनै मुखम-ण्डैने कथाकथन कुसुम सुग्रर्थने । वरवेषसर्वभाष - विशेषवाणिज्य भोज्यानि ॥ ७ ॥ अभिधानपरिज्ञानी - Ssभरणयथास्थान विविधपरिधीने । अन्त्याक्षरिकी प्रश्न- प्रहेलिका स्त्रीकलाश्चतुःषष्टिः ॥ ८ ॥
For Private And Personal Use Only
XXXXX
सूत्रं २१५ द्विसप्तति
कलाः
पुरुषस्य महिलायाश्च
चतुःषष्टि
कला :
॥ १४६ ॥