________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
उसमेणं अरहा कोसलिए दक्खे दक्खपइन्ने पडिरूवे अल्लीणे भद्दए विणीए वीसं पुच्चसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवढेि पुखसयसहस्साई रजवासमझे वसइ, तेवद्धिं च पुषसयसहस्साई रजवासमझे बसमाणे लेहाइआओ गणियप्पहाणाओ सउणरुयपजवसाणाओ बावत्तरि कलाओ, चउसर्द्धि महिलागुणे, सिप्पसयं च कम्माणं, तिन्नि वि पयाहिआए उवदिसइ। उवदिसित्ता पुत्तसयं |ऽप्यनभ्यासात् सम्यगुपायमजानाना धान्यान्यनौ प्रक्षिप्य कल्पद्रोः फलानीव याचन्ते, अग्निना च तानि सर्वाणि दह्यमानानि दृष्ट्वा 'अहो !! अयं पापात्मा वेताल इवातृप्तः खयमेव सर्व भक्षयति, नास्माकं किश्चिदपि प्रयच्छति, |अतोऽस्यापराधं खामिने निवेद्य शिक्षां दापयिष्यामः' इति धिया ब्रजन्तः पथि करिस्कन्धाधिरूढं सम्मुखा गच्छन्तं प्रभुं वीक्ष्य यथास्थितं वृत्तान्तं न्यवेदयन् । भगवाँश्च-'कुम्भाव्यिवधानेनात्र भवद्भिर्धान्यादिप्रक्षेपो
विधेयः' इत्युक्त्वा तैरेव मृत्पिण्डमानाय्य निधाय च हस्तिकुम्भे मिण्ठेन प्रथमं कुम्भकारशिल्पमदर्शयत्, Xउक्तवांश्च-ईदृशानि भाण्डानि विधाय तेषु पाकं कुरुध्वं इति । एवं भगवदुक्तमुपायं सम्यगुपलभ्य तथैव कृत-X
वन्तस्ते, अतः प्रथमं कुम्भकारशिल्पं प्रवर्तितं, ततो लोहकार-चित्रकार-तन्तुवाय-नापितलक्षणानि चत्वारि शिल्पानि । पश्चानामप्येतेषां मूलशिल्पानां प्रत्येकं विंशत्या भेदैः शिल्पशतं भवति । | २१५-ऋषभोऽर्हन कौशलिको दक्षो दक्षप्रतिज्ञः प्रतिरूप 'आलीन' सर्वगुणैरालिङ्गितः ‘भद्रका' सरलो विनीतो विंशतिः पूर्वशतसहस्राणि कुमारवासमध्ये वसति, उषित्वा त्रिषष्टिः पूर्वशतसहस्राणि राज्यवासमध्ये वसति, त्रिषष्टिः पूर्वशतसहस्राणि राज्यवासमध्ये वसंश्च लेखादिका 'गणितप्रधाना' गणितमध्याः 'शकुनरुत
For Private And Personal Use Only