________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पार्थ
पर्युषणा. हरं गणावच्छेययं वा, जं वा पुरओ काउं विहरद-'इच्छामिणं भंते ! तुम्नेहिं अभणुन्नाए समाणे अपच्छिममारणंतियसलेहणाजूसणा
सूत्रं ५१ Kजूसिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा, निक्वमित्तए वा पविसित्तए वा, असणं चा पाणं वा खाइम *१७ सामा
वा साइमं वा आहारित्तए वा, उच्चारं वा पासवणं वा परिठ्ठावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए, तं एवइयं वा एवबोधिन्याः इखुत्तोवा'।तेय से वियरिजा, एवं से कप्पइ, ते य सेनो वियरिजा, नोसे कप्पइ । से किमाहु? भंते !, आयरिया पश्च० जाणंति ॥५१॥(१७)
चार्या गुर्वाव्या०९ उपाध्यायं वा स्थविरं प्रवर्तकं गणिं गणधरं गणावच्छेदकंवा, यं वा पुरतः कृत्वा विहरति-'इच्छामि हे भदन्ताः!
ज्ञां विना
संलेखना॥१९६॥ युष्माभिरभ्यनुज्ञातःसन्नहं अपश्चिममारणान्तिकसंलेखनाजोषणाजुष्टः प्रत्याख्यातभक्तपानः पादपोपगतःसन्
दिकरणकालं अनवकाङ्क्षन विहां, यद्वा भक्तादिग्रहणाय निष्क्रमितुमुपाश्रयात् प्रवेष्टुं वाऽगारिगेहं, अशनादिकमाहार| यितुं वा, उच्चारं वा प्रस्रवणं वा परिष्ठापयितुं, खाध्यायं वा कर्तुं, धर्मजागरिकां वा जागरितुं, तदेतावत्प्रमाणं वा
निषेधः |एतावद्वेलं वा' । ते चाचार्यादयस्तस्याज्ञां वितरेयुः, एवं सति तस्य कल्पते प्रागुक्तमशनादिकं कार्यजातं का, ते चाचार्यादयस्तस्य यदि नाज्ञां वितरेयुस्तदा न तस्य कल्पते प्रागुक्तकार्यजातमध्यात् किमपि कर्तुं । अथ किमाहुरत्र कारणं ? तीर्थङ्करादयो भदन्ताः!, उच्यते-आचार्याः प्रत्यपायं जानन्ति । अत्र प्रत्यपाया:-अयं निस्तारको न वा?, समाधिपानकं निर्यामका वा सन्ति न वा? इत्यादयः। तत्र क्षपकस्य युदरमलशोधनार्थ त्वगेला-नागकेसर-तमालपत्रमिश्रशर्कराकथितशीतलक्षीरलक्षणं समाधिपानकं पाययित्वा पूगीफलादिद्रव्यैर्मधुरविरेचः कार्यते, निर्यामकास्तु उद्वर्त्तनाद्यर्थमुत्कृष्टतोऽष्टचत्वारिंशत् । इति सप्तदशी सामाचारी॥
अथातपे दत्तमुपधिमन्येषां प्रतिज्ञाप्य गौचर्याद्यर्थ गन्तव्यमित्यधिकाररूपामष्टादशीं सामाचारीमाह
॥१९६॥
For Private And Personal Use Only