________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा सुमइस्स णं अरहओ जाव सचदुक्खप्पहीणस्स एगे सागरोवमकोडिसयसहस्से विइकते, सेसं जहा सीअलस्स, तं च इमं
सूत्रे कल्पार्थ- तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं ऊणगमिच्चाइयं ॥ २०५॥५॥
२०५-६ बोधिन्याः अभिनंदणस्स णं अरहओ जाव सवदुक्खप्पहीणस्स दस सागरोवमकोडिसयसहस्सा विदकंता, सेसं जहा सीअलस्स, तं च इम- सुमत्यमिव्या०७
तिवासअद्धनवमासाहिअबायालीसवाससहस्सेहिं [ऊणगं] इच्चाइयं ॥२०६॥४॥ __ संभवस्स णं अरहओ जाव सचदुक्खप्पहीणस्स वीसं सागरोवमकोडिसयसहस्सा विइक्ता, सेसं जहा सीअलस्स, तं च इम
नन्दनयोः ॥१४१॥ al २०५-सुमतेरहतो यावत्सर्वदुःखपहीणस्यैकं सागरोपमकोटिशतसहस्रं व्यतिक्रान्तं, शेषं यथा शीतलस्य,
Xपुस्तकवाच
नायाश्चातच्चेदं-त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्ररूनकमित्यादिकं ॥ श्रीसुमतिनिर्वाणान्नवतिसहस्रसागरो
न्तरकालो पमकोटिभिः श्रीपद्मप्रभनिर्वाणं, ततश्च वर्षत्रयार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनदशकोटिसहस्रसागरोपमैः श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥५॥ | २०६-अभिनन्दनस्याहतो यावत्सर्वदुःखप्रहीणस्य दश सागरोपमकोटिशतसहस्राणि व्यतिक्रान्तानि, शेष x यथा शीतलस्य, तच्चेदं-त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्ररूनकमित्यादिकं ॥ श्रीअभिनन्दननिर्वाणानवलक्षकोटिसागरोपमैः सुमतिनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैककोटिसागरो|पमैः श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षे पुस्तकवाचनादि ॥४॥
X ॥१४॥ २०७-सम्भवस्याहतो यावत्सर्वदुःखप्रहीणस्य विंशतिः सागरोपमकोटिशतसहस्राणि व्यतिक्रान्तानि, शेष यथा शीतलस्य, तच्चेदं-त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्ररूनकमित्यादिकं ॥ श्रीसम्भवनिर्वाणाद्दश
For Private And Personal Use Only