________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandar
तिवासअद्धनवमासाहिबायालीसवाससहस्सेहिं [ऊणगं] इच्चाइयं ॥ २०७॥३॥
अजियस्स णं भरहो जाव सचदुक्खप्पहीणस्स पन्नासं सागरोवमकोडिसयसहस्सा विकता. सेसं जहा सीबलस्स, तं च इमतिवासअद्धनवमासाहिभवायालीसवाससहस्सेहिं [ऊणगं] इच्चाइयं ॥ २०८ ॥२॥
तेणं काले णं ते णं समए णं उसमे गं अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे हुत्था, तं जहा-उत्तरासाढाहिं चुए, चइत्ता Xगभं वर्कते, जाव अभीइणा परिनिषुए ॥ २०९ ॥१॥
लक्षकोटिसागरैः श्रीअभिनन्दननिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैर्दशलक्षकोटिसागरैः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षे पुस्तकवाचनादि ॥३॥
२०८-अजितस्याहतो यावत्सर्वदुःखप्रहीणस्य पञ्चाशत्सागरोपमकोटिशतसहस्राणि व्यतिक्रान्तानि, शेष ट्रायथा शीतलस्य, तच्चेदं-त्रिवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्ररूनकमित्यादि ॥ श्रीअजितनाथनिर्वाणात्रिंशत्कोटिलक्षसागरोपमैः श्रीसम्भवनिर्वाणं, ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रोनैर्विशतिसागरोपमकोटिलक्षः श्रीवीरनिवृतिस्ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । सिद्धान्तस्य पुस्तकाधि| रूढकारकत्वाद्देवर्द्धिगणिक्षमाश्रमणैस्सह तीर्थङ्कराणामन्तरकालः कथितः ॥२॥
अथास्यामवसर्पिण्यां प्रथमधर्मप्रवर्तकत्वेन परमोपकारित्वात्किञ्चिद्विस्तरतः श्रीऋषभचरित्रं प्रस्तूयते| २०९-तस्मिन्काले-तृतीयारकमान्ते तस्मिन्समये ऋषभोऽर्हन् कोशलायां-अयोध्यायां जातः कौशलिकश्चतुरुत्तरापाढोभिजित्पश्चमश्चाभवत्, चत्वारि कल्याणकान्युत्तराषाढायामभवन, पश्चमं त्वभिजिन्नक्षत्रेऽभवत्,तद्यथा-13
For Private And Personal Use Only