SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा न जाणइ, 'साहरिएमित्ति जाणइ ॥ ३१ ॥ जं रयणि च णं समणे भगवं महावीरे देवाणदाए माहणीए जालंधरसगुत्ताए कुच्छिओ कल्पार्थ- Xतिसलाए खत्तिआणीए वासिट्टसगुत्ताए कुञ्छिसि गम्भत्ताए साहरिए, तं रयणि च णं सा देवाणंदामाहणी सयणिजसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए चउद्दस महासुमिणे तिसलाए खत्तियाणीए मे] बोधिन्याः हडेत्ति पासित्ता णं पडिबुद्धा, तं जहा-यवसह० गाहा ॥ ३२॥ व्या०२ जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिओ तिसलाए खत्तिआणीए वासिद्धसगुत्ताए ॥३८॥ इतोऽहं संहरिष्ये' इति जानाति, संहियमाणं खं न जानाति, असङ्ख्यसामयिकत्वेऽपि संहरणकालस्य कर्तुः कौशल्यज्ञापकमिदं वाक्यं, तथा तेन प्रभोः संहरणं कृतं यथा प्रभुणा ज्ञातमप्यज्ञातमिवाभूत्, यथा च वदति कश्चित्-तथा मे कण्टकस्त्वयोद्धृतो यथा मया ज्ञात एव नेति, तथा च "साहरिजमाणे वि जाणइ" इत्याचाराङ्गोतेन विरोधोऽपि न स्यात् । संहरणभवनानन्तरं च संहृतोऽस्मीति जानाति । ___३२-यस्यां च रजन्यां श्रमणो भगवान् महावीरो देवानन्दाया ब्राह्मण्या "जालन्धर"सगोत्रायाः कुक्षितस्त्रि- शलायाः क्षत्रियाण्या वाशिष्ठगोत्रायाः कुक्षौ गर्भतया संहृतस्तस्यां रजन्यां सा देवानन्दा ब्राह्मणी शयनीये सुप्तजागरा “ओहीरमाणी २"त्ति ईषन्निद्रां कुर्वती इमे एतद्रूपा उदारादिविशेषणविशिष्टाश्चतुर्दशमहाखानाः त्रिशलया क्षत्रियाण्या[मम हृता इति दृष्ट्वा प्रतिबुद्धा' जागरिता, तद्यथा-"गयवसह" इति गाथाऽत्र वाच्या। ३३-यस्यां रजन्यां श्रमणो भगवान् महावीरो देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षितस्त्रिशलायाः क्षत्रियाण्या वाशिष्ठगोत्रायाः कुक्षौ गर्भतया संहृतस्तस्यां रजन्यां सा त्रिशला क्षत्रियाणी तस्मिंस्ता सूत्रं ३१ गर्भपरावृत्तिकाले ज्ञानत्रयं, सूत्र ३२ |१४ खमाहृतास्त्रिशलयेतिखमो, देवाशानन्दाया: ॥३८॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy