SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafirth.org Acharya Shri Kailassagarsuri Gyanmandir TOXOXOXOXOXOXOXOXOXOXOXOX संदिटेणं माहणकुंडग्गामाओ नयराओ उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणदाए माहणीए जालंधरसगुत्ताए कुच्छि ओ खत्तिअकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तिअस्स कासवगुत्तस्स भारियाए तिसलाए खत्तिआणीए वासिट्ठसगु*त्ताए पुषरत्तावरत्तकालसमयसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागए णं अवाबाहं अच्वाबाहेणं दिखेणं पहावेणं कुञ्छिसि गम्भत्ताए साहरिए । तेणं काले णं ते णं समए णं समणे भगवं महावीरे तिन्नाणोवगए आवि होत्था, 'साहरिजिस्सामि'त्ति जाणइ, साहरिजमाणे खस्येन्द्रस्य च हितकारिणा, तथा 'अनुकम्पकेन' भगवतो भक्तेन x देवेन हरिणैगमेषिणा शक्रवचनसन्दिष्टेन ब्राह्मणकुण्डग्रामानगरात् ऋषभदत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षितः क्षत्रियकुण्डग्रामे नगरे 'ज्ञातानां ज्ञातजातीयानां क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वाशिष्ठगोत्रायाः कुक्षौ पूर्वरात्रापररात्रकालसमये-मध्यरात्रावित्यर्थः, हस्तोत्तरानक्षत्रेण चन्द्रस्य योगमुपागते सति अव्याबाधं यथा स्यात्तथा अव्याबाधेन | दिव्येन प्रभावेण गर्भतया संहृतः-गर्भाधानतया स्थापितः।। अत्र कविः-“दानं कुलेऽस्मिन्न जिनस्त्रिलोकी-मनीषितं पूरयते जिनोऽतः। सङ्केतगृह्णन् धुपतिर्विमृश्य, जहार तं विप्रकलत्रकुक्षेः॥१॥" ३१-तस्मिन्काले तस्मिन्समये श्रमणो भगवान महावीरस्त्रिभिर्मतिश्रुतावध्याख्यानैरुपगतः स्फुटमभवत्, अत | भक्त्यर्थोऽनुकम्पाशब्दः, यथा "आयरियअणुकंपाए, गच्छो अणुकंपिओ महाभागो" आचार्यानुकम्पया गच्छोऽनुकम्पितो महाभागः इत्योपनि भा०। *00*6XOXOXOXOXOXXXत्र For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy