________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरइ, साहरित्ता जामेव दिसि पाउम्भूए तामेव दिसि पडिगए ॥२८॥
सूत्रं २९ कल्पार्थ- * ताए उकिटाए तुरियाए चवलाए चंडाए जाणाए उद्दुआए सिग्धाए दिवाए देवगईए तिरिअमसंखिजाणं दीवसमुदाणं मझम- गर्भ पराझणं जोअणसयसाहस्सिएहिं विग्गहेहिं उप्पयमाणे २ जेणामेव सोहम्मे कप्पे सोहम्मवडिसए विमाणे सकंसि सीहासणंसि सक्के देविंदे
वृत्त्य पश्चादेवराया, तेणामेव उवागच्छइ, उबागच्छित्ता सकस्स देविंदस्स देवरन्नो तमाणत्तिअं खिप्पामेव पञ्चप्पिणइ ॥ २९॥ व्या०२ ते णं कालेणं ते णं समए णं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसोअबहुले, तस्स णं आसोअबहुलस्स
द्मने नैगतेरसीपक्खे णं बासीइराईदिएहिं विइकंतेहि, तेसीइमस्स राइंदिअस्स अंतरा वट्टमाणे, हिआणुकंपएणं देवेणं हरिणेगमेसिणा सक्कवयण- | मेषिणो, ॥३७॥ पुत्रिकारूपः, तमपि देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षौ गर्भतया संहरति, संहृत्य यस्या
गतिवर्णनम् एव दिशः सकाशात्प्रादुर्भूत-आगतस्तस्यामेव दिशि प्रतिगतः।
२९-तया उत्कृष्टया त्वरितया चपलया चण्डया जयनया उद्भूतया शीघ्रया दिव्यया देवगत्या तिर्यगसङ्ख्येयानां द्वीपसमुद्राणां मध्यंमध्येन भूत्वा 'योजनशतसाहस्रिकैः' लक्षयोजनप्रमाणे विग्रहै।' पादन्यासान्तः 'उत्पतन्नुस्पतन्' ऊर्ध्वमुच्छलन् यत्रैव सौधर्मे कल्पे सौधर्मावतंसके विमाने शक्राख्ये सिंहासने शक्रो देवेन्द्रो देवराजोऽस्ति, तत्रैवोपागच्छति । उपागत्य शक्रस्य देवेन्द्रस्य देवराजस्य तां-पूर्वोक्तां आज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति। | ३० तस्मिन्काले तस्मिन्समये श्रमणो भगवान् महावीरः योऽसौ 'वर्षाणां वर्षाकालस्य तृतीयो मासः
॥३७॥ *पञ्चमः पक्ष आश्विनस्य बहुला-कृष्णः, तस्याश्विनबहुलस्य त्रयोदश्याः ‘पक्षे दिने पाश्चात्या रात्री द्वयशीति-*
रात्रिन्दिवेषु व्यतिक्रान्तेषु, त्र्यशीतितमस्य रात्रिन्दिवस्य अन्तराले-रात्रिलक्षणे वर्तमाने सति 'हितेन'
For Private And Personal Use Only