________________
Shri Mahavir Jain Aradhana Kendra
www.kobefrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं से हरिणेगमेसी अग्गाणीयाहिवई देवे सक्केणं देविदेणं देवरन्ना एवं बुत्ते समाणे हटे, जाव हयहियए करयल जावत्ति कटु एवं * जं देवो आणवेईत्ति आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता [सकस्स देविंदस्स देवरन्नो अंतिआओ पडि निक्षमइ, पडिनि* क्वमित्ता] उत्तरपुरच्छिमं दिसिभागं अवक्कमइ, अबक्कमित्ता वेउचिअसमुग्धारणं समोहणइ, समोहणित्ता संखिज्जाई जोयणाई दंड निसिरद, तं जहा-रयणाणं वाराणं वेरुलिआणं लोहिअक्खाण मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजण
२७-ततः स हरिणैगमेषी अग्र्या[मुख्या]नीकाधिपतिर्देवः शक्रेण देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्टो यावन्मेघधाराहतकदम्बपुष्पवद्धर्षवशाद्विसर्पहृदयः करतलाभ्यां यावदञ्जलिं कृत्वैवं 'यद्देव आज्ञापयति-कथयति' इत्युक्त्वा आज्ञाया-उक्तरूपाया यद्वचनं, तद्विनयेन 'प्रतिशृणोति' कर्तुमभ्युपगच्छति, प्रतिश्रुत्य [शक्रस्य० (३) अन्तिकात्प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य] उत्तरपौरस्त्यं दिग्विभार्ग-ईशानकोणं 'अपक्रामति' गच्छति, 'अपक्रम्य' गत्वा वैक्रियरूपकरणाय समुद्घात:-प्रयत्नविशेषस्तेन 'समुद्धन्ति' जीवप्रदेशान् देहाहहिर्विक्षिपति, विक्षिप्य सङ्ख्येयानि योजनानि यावद्दण्डं-दण्डाकारं शरीरबाहल्यं ऊर्ध्वाध आयतं जीवप्रदेश-कर्मपुद्गलौघं 'निस्सृजति' निष्कासयति । तत्र विविधान्विशिष्टपुद्गलानादत्ते, तद्यथा-रत्नानां x-कर्केतनादीनां १, वज्राणां-हीरकाणां२, वैडूर्याणां ३, लोहिताक्षाणां ४, मसारगल्लानां ५, हंसगर्भाणां ६, पुलकानांमणिविशेषाणां ७, सौगन्धिकानां ८, ज्योतीरसानां ९, अञ्जनानां-श्यामरत्नानां १०, अञ्जनपुलकानां ११,
४ यद्यप्बौदारिया एव रत्नादिपुद्गला, वैक्रिय समुद्घाते च वैक्रिया एव ग्राह्या भवन्ति, तथापि तेषां रत्नादिपुद्गलानामिव सारताख्यापनार्थ रत्नानामिवेति | | व्याख्येयं, यद्वा औदारिका अपि वैक्रियत्वेन गृहीता वैक्रियपरिणता भवन्तीति ।
For Private And Personal Use Only