SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा तुच्छ० किविण दरिद्द० वणीमग० जाव माहणकुलेहितो तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा राइण्ण० नाय० खत्तियः कल्पार्थ इक्खाग० हरिवंसकुलेसु वा, अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु वा साहरावित्तए ॥२५॥ बोधिन्याः तं गच्छ णं तुम देवाणुप्पिया! समणं भगवं महावीरं माहणकुंडग्गामाओ नयराओ उसमदत्तस्स माणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छीओ खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवव्या० २ गुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्टसगुत्ताए कुच्छिसि गम्भत्ताए साहराहि, जे वि अणं से तिसलाए खत्तियाणीए गब्बे तं लपि अ णं देवाणंदाप माहणीए. जालंधरसगुत्ताए कुच्छिसि गब्भत्ताप साहराहि,साहरित्ता ममेअमाणत्तिअं खिप्पामेव पच्चप्पिणाहि ॥२६॥ ॥३५॥ स्तुच्छकुलेभ्यः कृपणकुलेभ्यो दरिद्रकुलेभ्यो वनीपक(भिक्षाचर)कुलेभ्यो यावब्राह्मणकुलेभ्यस्तथाप्रकारेषु |उग्रकुलेषु वा भोगकुलेषु वा राजन्यकुलेषु वा ज्ञातकुलेषु वा क्षत्रियकुलेषु वा इक्ष्वाकुकुलेषु वा हरिवंशकुलेषु वा अन्यतरेषु वा तथाप्रकारेषु विशुद्ध-जाति-कुल-वंशेषु 'साहरावित्तए'त्ति सङ्क्रामयितुम् ।। | २६-यस्मादिन्द्राणामेष आचारस्तस्माद्गच्छ ! त्वं देवानुप्रिय हरिणैगमेषिन् ! श्रमणं भगवन्तं महावीर ब्राह्मणकुण्डग्रामानगरात् ऋषभदत्तस्य ब्राह्मणस्य "कोडालस"गोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या “जालंधरस"गोत्रायाः कुक्षितो लात्वा क्षत्रियकुण्डग्रामे नगरे ज्ञातजातीयानां क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वाशिष्ठगोत्रायाः कुक्षौ गर्भतया 'संहर' सङ्कामय, योऽपि च तस्यास्त्रिशलायाः क्षत्रियाण्या गर्भस्तमपि च देवानन्दाया ब्राह्मण्या "जालन्धरस"गोत्रायाः कुक्षौ गर्भतया संहर, संहृत्य ममेतां 'आज्ञप्तिकां' आज्ञां क्षिप्रमेव प्रत्यर्पय-मर्यंतशुष्मदुक्तं कार्य कृतमिति शीघ्र निवेदयेत्यर्थः ।। सूत्रं २५ इन्द्राणां जीतमर्हदादीनामुग्रा| दिकुलेषु संक्रामण सूत्र २६ नैगमेपिं प्रति गर्भसंहरणादेश इन्द्रस्य ॥३५॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy