________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
8XOXOXOXOXOXOXOXOXOXXX
तं जीअमेअं तीअपञ्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवराईणं, अरहते भगवते तहप्पगारेहितो अंतकुलेहितो पंतकुलेहितो २५-यस्मादेतादृशेष्वन्त्यप्रान्तादिकुलेष्वहंदादीनां जन्म न भवत्येव तस्मा जीतं' आचरणाईमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां देवेन्द्राणां देवराजानां, यदर्हन्तो भगवन्तस्तथाप्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्यनृपनन्दनश्चतुरशीतिलक्षपूर्वायुः प्रियमित्रनामा चक्रवर्ती जातः । पोट्टिलाचार्यान्तिके + प्रव्रज्य कोटिवर्ष यावद्दीक्षां प्रपाल्य मृतश्चतुर्विशे भवे सप्तमे कल्पे सप्तदशसागरायुर्देवो जातः । ततश्युतः पञ्चविंशे भवे इहैव भरते छत्राग्रायां नगर्या जितशत्रुनृपभद्रादेवीसूनुः पञ्चविंशतिलक्षवर्षायुर्नन्दनाख्यो जातः, पोट्टिलाचार्यान्तिके प्रव्रज्य वर्षलक्षं यावन्मासक्षपणैविंशतिस्थानान्याराध्य मासिकया संलेखनया मृतः षड्विंशे भवे दशमे प्राणते कल्पे पुष्पोत्तरप्रवरपुण्डरीकाभिधे विमाने विंशतिसागरायुर्देवो जातः। ततश्युत्वा मरीचिभवबढेन भुक्तशेषेण नीचैर्गोत्रकर्मविपाकेन सप्तविंशे भवे श्रीमन्महावीरदेवो देवानन्दाया ब्राह्मण्याः कुक्षावुत्पन्नः। ____x"अत्राह शिष्यः-'सुरनरेइएहिं चिय, हवंति हरि-अरिह-चक्कि-बलदेवा' इत्युक्तत्वात्कथं मनुष्यो मृत्वा चक्रवर्ती जातः?, तत्रोत्तरंयथा अस्मिन् क्षेत्रे दश आश्चर्याणि जातानि तथा तस्मिन् क्षेत्रेऽपि इदमाश्चर्यमध्ये गणितमस्ति । पुनस्तत्र नागकुमारतस्तीर्थङ्करोऽपि जातोऽस्ति, तीर्थङ्करस्तु देवगतिमाश्रित्य वैमानिकदेवेभ्य एवागच्छति । पुनर्विस्तरार्थिना देवभद्रकृतं वीरचरित्रं द्रष्टव्यं" इति कल्पलतायाम् १४ पत्रे। | + प्रत्रजितस्तु भवद्वये, परं न हि कुत्रापि भवे पोट्टिलेल्याख्याऽभूद्भगवतस्तथापि “समणे भगवं महावीरे तित्थगरभवग्गहणाओ छडे पोट्टिलभवग्गहणे एगं वासकोडिं सामण्णपरियागं पाउणित्ता" इत्यादिना समवायाङ्गसूत्रे वृत्तावपि च "किल भगवान् पोट्टिलाभिधानो राजपुत्रो बभूवे" त्यनेन यदुक्तं पोट्टिलाभिधानं तत्प्रियमित्रचक्रिण एव नामान्तरमन्यं वा कमपि कारणमपेक्ष्योक्तं स्यादित्यभ्यूयं तत्त्वज्ञैः।
For Private And Personal Use Only