________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रं २३ सप्तविंशति
पर्युषणा० दशे भवे चतुर्थे कल्पे मध्यमायुर्देवो जातः। ततश्युत्वा कियद्भवं भ्रान्त्वा चतुर्दशे भवे राजगृहे चतुस्त्रिंशल्लक्षपूर्वायुः स्थावराख्यो कल्पार्थ- विप्रस्त्रिदण्डीभूय मृतः पश्चदशे भवे पश्चमे कल्पे मध्यमायुर्देवः। ततश्युत्वा बहुभवं परिभ्रम्य षोडशे भवे राजगृहे कोटिवर्षायु- बोधिन्याः XIविश्वभृतिनामा युवराजपुत्रः, पितृव्यवञ्चनया प्राप्तवैराग्यः सम्भूतिमुनिसमीपे दीक्षां प्रपद्योग्रं तपस्तपन्मासोपवासपारणे मथुरायां व्या० २ भिक्षार्थ गतस्तत्रैकया धेन्वा तपःकृशत्वाद्भुवि पातित', तदृष्ट्वा परिणयनार्थमागतेन पितृव्यपुत्रेण विशाखनन्दिनोपहसितः ॥३४॥
क्रुद्धस्तां गां शृङ्गाभ्यां गृहीत्वा आकाशे भ्रमयित्वा 'अनेनोग्रतपसा भवान्तरे भूयिष्ठवीर्यो भूयास'मिति निदानं कृत्वा मृतः सप्त1xiदशे भवे सप्तमे खर्गे सप्तदशसागरायुर्देवः । ततश्युतोऽष्टादशे भवेऽत्रैव भरते पोतनपुरे स्वपुत्रीकामुकस्य प्रजापतिनृपतेः कृतपत्नी* पुत्र्याः पुत्रश्चतुरशीतिलक्षवर्षायुत्रिपृष्ठाभिध आद्यो वासुदेवो जातः । बाल्येऽपि प्रतिवासुदेवक्षेत्रविनकारिणं विशाखनन्दिजीवं
सिंह विमुक्तशस्त्रो हस्ताभ्यां विदारितवान् , क्रमशो वासुदेवत्वं प्राप्तः, एकदा शय्यापालकं प्रत्यादिष्टवान्-यदमासु निद्राणेषु एते *गायना गीतगानान्निवारणीयास्तेन च गीतरसासक्तेन वासुदेवे निद्राणेऽपि न निवारितास्ततः क्षणाजागृतेन वासुदेवेन 'आः पाप !|
मदाज्ञापालनादपि तव गीतश्रवणं प्रियं? तर्हि लभस्व तत्फलं' इत्युक्त्वा तत्कर्णयोस्तप्तं त्रपुः प्रक्षिप्तवान् । तेनैव कर्णयोः कीलकप्रक्षेपहेतुकं कर्मोपार्जितवान् । एवं हि कृतानेकदुष्कर्मा मृत एकोनविंशे भवे सप्तमनरके नारको जातस्तत उद्धृत्य विंशे भवे सिंहो भूत्वैकविंशे भवे चतुर्थनरके नारकः। ततो निर्गत्य बहुभवं परिभ्रम्य द्वाविंशे भवे रथनूपुरे प्रियमित्रनृपनन्दनो विमल*श्री (१)नामा जातः, यौवने राज्यं प्राप्तः, एकदा वने क्रीडन् पाशबद्धं मृगं मोचितवांस्तयाऽनुकम्पया भद्रकतया च मनुजायुर्बद्धं,
प्रान्ते प्रव्रज्योग्रं तपस्तत्वा चक्रीपदं निकाच्य मासिकया संलेखनया मृतस्त्रयोविंशे भवे पश्चिमविदेहेषु मूकायां नगर्या धनञ्जय
॥३४॥
For Private And Personal Use Only