________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा.
जहा णं वासासु, से किमाहु ? भंते !, वासासु णं उस्सण्णं पाणा य तणा य बीया य पणगा य हरियाणि य भवंति ॥ ५५ ॥ (२०)। सूत्राणि कल्पार्थ
वासावासं पजोलणं कप्पद निग्गंथाण वा निग्गंधीण वा तओ मत्तगाई गिण्हित्तए, तं जहा-उच्चारमत्तए, पासवण खेल०॥५६॥(२१)। बोधिन्याः वासावासं पज्जोसबियाणं नो कप्पर निग्गंथाण वा निग्गंधीण वा परं पजोसवणाओ गोलोमप्पमाणमित्ते वि केसे तं रयणि
सामाचार्या व्या०९ तत्तद्वनस्पतिनां नवोद्भिन्नानि किसलयानि 'पनका' उल्लयो 'हरितानि' बीजेभ्यो जातानि, यद्वा "पाणायतणा य"
उच्चार-प्रस्रत्ति प्राणानां-जीवानामायतनानि-स्थानानि बीजप्रभृतीनि, एतानि वर्षासु बाहुल्येन भवन्ति, अतो वर्षा वणभूमित्र॥१९९॥ उच्चारादिनिमित्तं भूमित्रयं ग्रहीतव्यमेवेति विंशतितमा सामाचारी ।।
यप्रतिलेख| अथ मात्रकत्रयस्य ग्राह्यत्वनिरूपिकामेकविंशतितमी सामाचारीमाह
| नादिकं XI ५६-वर्षावासं पर्यु० कल्पते नि० वा नि० वा त्रीणि मात्रकाणि ग्रहीतुं, तद्यथा-उच्चारमात्रकं प्रस्रवण खेल सामाचारी
तदभावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधना । इत्येकविंशी सामाचारी ॥ त्रिकम् __अथ लोचकर्तव्यताप्रतिपादिकां द्वाविंशी सामाचारीमाह| ५७ वर्षावासं पर्युषितानां नो कल्पते निर्ग्रन्धानां वा निर्ग्रन्थीनां वा परं पर्युषणात-उत्सर्गतो गृह्यज्ञातपर्यु|षणाऽऽद्यदिनाषाढचतुर्मासकादनन्तरं "धुवलोओ उ जिणाणं, निचं थेराण वासवासासु" इति वचनाद् गोलोमप्रमाणमात्रानपि, आस्तां दीर्घान्, केशान् , रक्षितुमिति शेषः। अपवादतस्तु यावत्तां रजनी-आषाढचतुर्मासकानन्तरं * गृहिज्ञातपर्युषणोपलक्षितां प्राग्जैनटिप्पनकप्रवृत्तिसमये चान्द्रे वर्षे पञ्चाशत्तमों भाद्रवशुक्लपञ्चमीरात्रिं, अभि
For Private And Personal Use Only