________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
दसमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं विइक्वंताणं, पुष्वरत्तावरत्तकालसमयसि विसाहाहिं नक्खत्तेणं| DIजोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥१५६ ॥
जं रयणि च णं पासे अरहा पुरिसादाणीए जाए,सारयणी बहुहिं देवेहिं देवीहि य जाव उप्पिंजलगभूआ कहकहगभूआ आवि होत्था ॥ | सेसं तहेव, नवरं-जम्मणं पासाभिलावेणं भाणिअश्व, जाव तं होउणं कुमारे पासे नामेणं ॥१५८॥ सप्तसुरात्रिन्दिवेष्वधिकेषु व्यतिक्रान्तेषु सत्सु, पूर्वरात्रापररात्रकालसमये, विशाखानक्षत्रेण सह चन्द्रयोगमुपागते सति, आरोग्या वामादेवी आरोग्यं दारकं प्रजाता। | १५७-यस्यां रजन्यां पार्थोऽर्हन् पुरुषादानीयो जातः, सा रजनी बहुभिर्देवैर्देवीभिश्च यावत् 'उत्पिश्चलभूता'
भृशमाकुला इव कहकहेत्यव्यक्तवर्णकोलाहलमयीवाभवत् । - १५८-शेषं जन्मोत्सवादिकं सर्व तथैव-पूर्ववत्, नवरं-जन्म पार्थाभिलापेन भणितव्यं, यावद् द्वादशे
दिवसे मित्रज्ञातीयजनान् भोजयित्वा, यस्मात्प्रभौ गर्भस्थे सति कृष्णनिशायां पार्वे सर्पन्तं कृष्णसर्प ददर्श |माता, तस्माद्भवतु कुमारः पार्श्व इति नाम्ना । ततः
"नीलोत्पलदलच्छायः, श्रीपार्श्वः सर्पलाञ्छनः। नवहस्तोन्नतवपुः, प्रपेदे यौवनं क्रमात् ॥१॥" "प्रसेनजिन्नरेन्द्रस्य, कुशस्थलपुरेशितुः । पुत्री प्रभावतीं प्रेम-परां पर्यणयत्प्रभुः ॥२॥" अन्यदा गवाक्षस्था प्रभुरेकस्यां दिशि व्रजतः पूजोपकरणहस्तान्नागरानालोक्य 'एते क यान्तीति पृष्टः कश्चिदाह-प्रभो! कुत्रचित्सन्निवेशवासी दरिद्रो मृतमातापितृको ब्राह्मणपुत्रः कृपा.लोकैर्जीवितः कठनामाऽसीत् ।
For Private And Personal Use Only