________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा • कल्पार्थ
बोधिन्याः
व्या० ७
॥ १२५ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आससेणस्स रण्णो वामाए देवीए पुवरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागरणं आहारवकंतीए (ग्रं० ७००) भववकं तीए सरीरवतीए कुच्छिसि गन्भत्ताए वकंते ॥ १५४ ॥
पासे अरहा पुरिसादाणीप तित्राणोवगए आवि हुत्था, तं जहा चहस्सामि त्ति जाणइ, चयमाणे न जाणइ, चुएमि त्ति जाणइ । | तेणं चैव अभिलावेणं सुविणदंसणविहाणेणं सवं, जाव निभगं गिहं अणुपविट्ठा, जाव सुहंसुहेणं तं गब्भं परिवह ॥ १५५ ॥
ते णं काले णं ते णं समए णं पासे अरहा पुरिसादाणीए जे से हेमंताणं दुच्चे मासे तच्चे पक्ले पोसबहुले, तस्स णं पोसबइलस्स 'चयं' दिव्यशरीरं त्यक्त्वा अस्मिन्नेव जम्बूद्वीपाख्ये द्वीपे भारते वर्षे वाणारस्यां नगर्या अश्वसेनस्य राज्ञो वामाया देव्याः कुक्षौ पूर्वरात्रापररात्रकालसमये-मध्यरात्रौ, विशाखानक्षत्रेण चन्द्रयोगमुपागते सति 'आहारव्युत्क्रान्त्या' दिव्याहारत्यागेन, एवं दिव्यभवत्यागेन दिव्यशरीरत्यागेन गर्भतया 'व्युत्क्रान्तः' उत्पन्नः ।
१५५ - पार्श्वोऽर्हन् पुरुषादानीयः त्रिभिर्मत्यादित्रिभिर्ज्ञानैरुपगतोऽभवत्, तद्यथा - चोष्येऽहमितो भवादिति जानाति, च्यवमानो न जानाति, एक सामयिकत्वात्तस्य, च्युतोऽस्मीति जानाति, तेनैव-प्रागवीरचरित्रोक्तेन 'अभिलापेन' पाठेन खमदर्शन - तत्फलप्रश्नादिविधानेन सर्व भणितव्यं यावत्स्वलक्षणपाठकमुखात्स्वमफलं श्रुत्वा वामादेवी निजकं गृहमनुप्रविष्टा, यावत्सुखंसुखेन तं गर्भ परिवहति ।
१५६-तस्मिन् काले तस्मिन्समये पार्श्वोऽर्हन् पुरुषादानीयो योऽसौ 'हेमन्तस्य' शीतकालस्य द्वितीयो मासस्तृतीयः पक्षः पौषबहुलः, तस्य पौषबहुलस्य दशमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु 'अर्द्धाष्टमेषु' सार्द्ध
For Private And Personal Use Only
सूत्रे
१५४-५५
पार्श्वप्रभोगर्भाधानं
तत्पोषणं च
॥ १२५ ॥