________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ सप्तमं व्याख्यानम्
तेणं काले णं ते णं समए णं पासे णं अरहा पुरिसादाणीए पंचविसाहे हुत्था, तं जहा-विसाहाहिं चुए, चइत्ता गम्भं वकंते १, या विसाहाहि जाए २. विसाहाहि मंडे भवित्ता अगाराओ अणगारि पचहए ३, विसाहाहि अणंते अणुत्तरे निवाघाए निरावरणे कसिणे |पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने ४, विसाहाहिं परिनिषुए ५॥१५३ ॥
तेणं काले णं ते णं समए णं पासे अरहा पुरिसादाणीए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्सणं चित्तबहुलस्स चिउत्थीपक्खे णं पाणयाओ कप्पाओ पीसं सागरोवमट्ठियाओ अणंतरं चयं चइत्ता, इहेव जंबुद्दीवे दीवे भारहे वासे वाणारसीए नयरीए
१५३-अथ पार्श्वचरित्रं-तस्मिन् काले तस्मिन्समये पार्बोहन 'पुरुषादानीयः' खपरसमयेषु सर्वत्र आदेयवाक्यत्वान्नामकर्मत्वाच पुरुषप्रधानः पञ्चविशाखोऽभवत्, पञ्चकल्याणकानि विशाखायां जातानीत्यर्थः । तद्यथाविशाखायां च्युतो देवलोकात्, च्युत्वा 'गर्भ व्युत्क्रान्तः' मातृकुक्षौ गर्भत्वेनोत्पन्नः१, विशाखायां जातः२, विशाखायां मुण्डो भूत्वाऽगारानिष्क्रम्यानगारितां प्रव्रजितः ३, विशाखायां अनन्तेऽनुत्तरे निर्व्याघाते 'निरावरणे' समस्तावरणरहिते कृत्ले प्रतिपूर्णे केवलवरज्ञानदर्शने समुत्पन्ने ४, विशाखायां परिनिर्वृतः५।। -१५४-तस्मिन् काले तस्मिन्समये पार्थोऽहन् पुरुषादानीयो योऽसौ ग्रीष्मकालस्य प्रथमो मासः प्रथमः |पक्षश्चैत्रबहुला, तस्य चैत्रबहुलस्य चतुर्थीदिवसे प्राणताख्यादशमकल्पाव॑िशतिसागरोपमपस्थिकादनन्तरं
For Private And Personal Use Only