________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा कल्पार्थबोधिन्याः व्या० ७
॥ १२६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारा पुरसादाणीए दक्खे दक्खपइने पडिरूवे अल्लीणे भद्दए विणीए, तीसं वासाई अगारवा समज्झे वसित्ता, पुणरवि लोगंतिएहिं जिअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं जाव एवं वयासी ॥ १५९ ॥
“कस्मिंश्चिदुत्सवे खर्ण-वस्त्रभूषणभूषितान् । प्रेक्ष्य पौरान विरक्तोऽसौ, प्रपन्नस्ताप सव्रतम् ॥ १ ॥” " स च वाणारसीं प्राप्तः, पर्यटन् कठतापसः । पञ्चवह्नितपस्तेपे, बाह्योद्याने कृतस्थितिः ॥ २ ॥” तं पूजितुमेते जना व्रजन्तीति श्रुत्वा -
" तस्य पार्श्व गतः पार्श्वे, ज्ञानत्रितय भास्करः । अज्ञानकष्टमेतद्भो !, ब्रुवन्निति कृपानिधिः ॥ १ ॥” "अङ्गुल्या दर्शयन् दारु - खण्डं ज्वलनकुण्डतः । आकर्षयन् पृथगयत्नात्, तद्विद्वारमकारयत् ॥ २ ॥” “निस्सृतो दारितात्तस्मा -दर्द्धदग्धो महोरगः । दृशा सुधाऽऽर्द्वया दृष्ट्वा, नष्टाति तं विभुर्व्यधात् ॥ ३ ॥” " अश्रावयत्परमेष्ठि- मन्त्रं खामी कृपाकरः । सर्पः समाधिना मृत्वा, धरणेन्द्रो बभूव सः ॥ ४ ॥” "कठोsपि लज्जितो लोकै- र्निन्द्यमानोऽन्यतो ययौ । मृत्वा खायुःक्षये मेघ - कुमारेषूदपद्यत ॥ ५ ॥” ततोsहो ज्ञानी !! इति जनैः स्तूयमानः प्रभुः खावासं ययौ ।
१५९-पार्श्वन् पुरुषादानीयो दक्षो दक्षप्रतिज्ञः प्रतिरूपः 'आलीनः' गुणैराविष्टो भद्रको विनीतः, त्रिंशद्वर्षाणि अगारवासमध्ये उषित्वाऽन्यदा वने क्रीडन् नेमिराजीमत्योश्चरित्रसूचकं चित्रमालोक्य वैराग्योल्लसितमानसोऽभूत्, पुनरपि प्राकृतत्वाद्विभक्तिव्यत्यये, लोकान्तिका जीतकल्पिका देवास्ताभिरिष्टाभिर्वागभिर्यावदेवं अवादिषुः ।
For Private And Personal Use Only
सूत्रं १५९ कठतापसान्तिके गमनं पार्श्वस्य,
ज्वलत्का
ष्ठानाग
निष्कासन नमस्कार
श्रावणं च
॥ १२६ ॥