SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्यु. क. २२ Xoxoxox www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir "जय जय नंदा !, जय जय भद्दा !, भदं ते" जाव जय जय सई पउंजंति ॥ १६० ॥ पुर्वि पिणं पासस्स णं अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिद्दत्थधम्माओ अणुत्तरे आभोइए, तं चैव सव्वं, जाव दाणं दाइयाणं परिभाइत्ता जे से हेमंताणं दुच्चे मासे तब्बे पक्खे पोसवहुले, तस्स णं पोसबहुलस्स इक्कारसीदिवसे णं पुष्वण्हकालसम्यंसि विसालाए सिविआए सदेवमणुआसुराए परिसाए, तं चैव सवं, नवरं वाणारसिं नगरिं मजांमज्झणं निम्गच्छर, निग्गच्छित्ता जेणेव आसमपर उज्जाणे, जेणेव असोगवरपायवे, तेणेव उवागच्छर, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेद, ठावित्ता सीयाओ पश्चोरुहर, १६०–'जय जय' अतिशयेन जयवान् भव हे नन्द- समृद्धिमन् !, 'जय जय' विशेषतो जयवान् भव हे 'भद्रवान्' कल्याणवान् !, भद्रं ते भवतु इत्याद्युक्त्वा यावज्जय जय शब्द प्रयुञ्जन्ति । १६१ - पूर्वमपि पार्श्वस्य अर्हतः पुरुषादानीयस्य 'मानुष्यकात्' मनुष्योचितात् गृहस्थधर्मात् 'अनुत्तरे' सर्वोत्कृष्टे 'आभोगिके' उपयोगात्मके ज्ञान-दर्शने अवध्याख्येऽभूतां, ताभ्यां स्वस्य दीक्षासमयमवलोकयति, इत्यादि | तदेव महावीरचरित्रोक्तं सर्व वाच्यं, याव'दानं' घनं 'दायिकानां' गोत्रिकाणां परिभाज्य विभागशो दत्वा योऽसौ 'हेमन्तस्य' शीतकालस्य द्वितीयो मासस्तृतीयः पक्षः पौषबहुलः, तस्य पौषबहुलस्यैकादशीदिवसे 'पूर्वाह्न कालसमये' दिवसाद्यप्रहरे विशालायां शिविकायामुपविष्टः सन् सदेवमनुजासुरय पर्षदा सम्यगनुगम्यमानमार्गः, इत्यादि तदेव प्रागुक्तं सर्वं वाच्यं, नवरं-वाणारस्या नगर्या मध्यंमध्येन निर्गच्छति, निर्गत्य यत्रैव आश्रमपदनामकं उद्यानं, यत्रैवाशोकवर पादपस्तत्रैवोपागच्छति, उपागत्याशोकवरपादपस्याधस्तात् शिविकां स्थापयति, | स्थापयित्वा शिबिकातः प्रत्यवतरति प्रत्यवतीर्य खयमेवाभरणमाल्यालङ्कारान् अवमुञ्चति, अवमुच्य स्वयमेव For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy