________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थ
बोधिन्याः
व्या० ७
॥१२७॥
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चरहित्ता सयमेव आभरणमल्लालंकारं ओमुअद्द, ओमुद्दत्ता सयमेव पंचमुट्ठियं लोअं करेइ, करिता अट्टमेण भत्तेणं अपाणपर्ण विसाहाहिं नक्खत्तेणं जोगमुवागए णं एगं देवदुसमादाय तिहिं पुरिससएहिं सद्धि मुंडे भवित्ता अगाराओ अणगारियं पवइ ॥ १६१ ॥ पासे णं अरहा पुरिसादाणीए तेसीइं राइंदियाई निचं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पजंति, तं जहा - दिवा वा माणुस्सा वा तिरिक्खजोणिय वा अणुलोमा वा पडिलोमा वा, ते उप्पन्ने सम्मं सहइ खमइ तितिक्खद्द अहियासेर ॥ १६२ ॥ पञ्चमौष्टिकं लोचं करोति, कृत्वाऽष्टमेन भक्तेन 'अपानकेन' जलरहितेन, विशाखानक्षत्रेण सह चन्द्रयोगमुपागते, एकं देवदृष्यमादाय त्रिभिः पुरुषशतैः सार्द्धं मुण्डो भूत्वा 'अगारात् ' गृहान्निष्क्रम्य अनगारितां प्रव्रजितः । ततः कोपकट सन्निवेशे धन्यनामगृहस्थगृहे परमान्नेन प्रथमपारणकं जातं, पञ्चदिव्यानि च सञ्जातानि ।
१६२ - पार्श्वोऽर्हन् पुरुषादानीयख्यशीतिरात्रिदिवसान् यावन्नित्यं व्युत्सृष्टका यस्त्यक्तदेहस्सन् ये केचन उपसर्गा उत्पद्यन्ते, तद्यथा- 'दिव्या' देवकृता वा मानुष्या वा तैर्यग्योनिका वा अनुलोमा वा प्रतिलोमा वा, तानुत्पन्नान् सम्यक् सहते क्षमते तितिक्षते अध्यासयति च । तत्र देवकृतोपसर्गः कठतापसजीवदेवकृतो यथा—
प्रव्रज्यानन्तरमेकदा विहरन् कस्याश्चिन्नगर्या आसन्ने तापसाश्रमे कूपसमीपे -
" स तत्रास्थाद्धातुकीदु - मूले प्रतिमया निशि । इतश्च कठजीवोऽपि प्राप्तो मेघकुमारताम् ॥ १॥ विद्युन् [मेघ] माल्यभिधोऽचाली-तेन देशेन दैवतः । प्रेक्ष्य पार्श्वप्रभुं कोपा दुपद्रोतुं प्रचक्रमे ॥ २ ॥ सिंहवृश्चिकसर्पाद्यै-रप्यक्षुब्धहृदः प्रभोः । वृष्टिं कर्त्तुं प्रवृत्तेऽस्मिन्, नासाग्रं जलमाययौ ॥ ३ ॥ अत्र क्षणे च सञ्जाता-सनकम्पः समा
For Private And Personal Use Only
सूत्रे
१६१-६२ पार्श्वप्रभो
दीक्षामहो
त्सव उपस
सहनं च
॥ १२७ ॥