SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akoXekakakakakakakXXX निग्गच्छित्ता जेणेव नायसंडवणे उजाणे जेणेव असोगवरपायवे, तेणेव उवागच्छद ॥ ११७ ॥ - उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ । ठावित्ता सीयाओ पचोरहइ । पचोरुहित्ता सयमेव आभरणमल्लालंकारं ओमु-I गच्छतो भगवतः पश्चाच्चतुरङ्गसैन्यपरिकलितो हस्तिस्कन्धाधिरूढो ललितच्छत्रचामरविराजितो नन्दिवर्द्धननृपोऽनुयाति । एवं प्रागुक्ताडम्बरयुतो भगवान् क्षत्रियकुण्डग्रामनगरस्य मध्यंमध्येन भूत्वा निर्गच्छति । निर्गत्य यत्रैव ज्ञातषण्डवनं नामोद्यान, यत्रैवाशोकवरपादपस्तत्रैवोपागच्छति । XI ११८-उपागत्याशोकवरपादपस्याधस्तात् शिबिकां स्थापयति । स्थापयित्वा शिबिकातः प्रत्यवतरति । प्रत्यवतीर्य खयमेवाभरणमाल्यालङ्कारान् 'उन्मुश्चति' उत्तारयति । तचैवम्"मौलेमौलिमपाकरोच्छ्रतियुगात्सत्कुण्डले कण्ठतो, नैकं [सौवर्णिक] हारमुरःस्थलाच सहसैवांसहयादङ्गदे ।” "पाणिभ्यां विपुले च वीरवलये मुद्रावलीमङ्गुली-वर्गाद्भारमिव प्रशान्तहृदयो वैराग्यरङ्गात्प्रभुः॥१॥ तानि चाभरणानि कुलमहत्तरिका हंसलक्षणपटशाटके गृण्हाति। गृहीत्वा च भगवन्तं एवमवादीत्| “णाएऽसि णं तुम जाता !, कासवगोत्तेऽसि णं तुमं जाता !, उदितोदितणातकुलणभतलमियंकसिद्धत्थजच्चखत्तियसुतेऽसि णं ४ शातोऽसि त्वं जात !, काश्यपगोत्रोऽसि त्वं जात !, उदितोदितज्ञातकुलनभस्तलमृगाइजात्य(उत्तम)सिद्धार्थक्षत्रियसुतोऽसि त्वं जात !, वाशिष्ठगोत्रजाल्यक्षत्रि O- Ko-KeXOXOXOXOKXKX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy