SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्यार्थबोधिन्याः व्या०५ सूत्रं ११८ वीरजिनस्य | दीक्षामहोत्सवः, सा| मायिकोचरणं च ॥८८॥ यह । ओमुइत्ता सयमेव पंचमुट्ठियं लोअं करेइ । करित्ता छटेणं भत्तेणं अपाणएणं, हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं, एगं देवदूस- मादाय पगे अवीए मुंडे भवित्ता अगाराओ अणगारिअं पवइए ॥ ११८॥ तुमं जाता, वासिङगोत्तजच्चखत्तियाणीए तिसलाए अत्तएऽसि णं तुमं जाया!, xx देविंदणरिंदपहितकित्तीऽसि णं तुमं जाता, सुहोसि णं तुमं जाया !, एत्थ य तिवं चंकमियचं, गरुअं आलंबेअवं, असिधारं महत्वयं चरिअवं, तं घडियचं जाया !, जतितवं जाया, परकमेअर्व जाता, अस्सि च णं अढे णो पमाएअबं" इत्याद्युक्त्वा वन्दित्वा नमस्थित्वा च एकतोऽपसरति । तत आभरणान्युन्मुच्य भगवान् खयमेवैकया मुष्ट्या कूर्च, चतसृभिश्च शिरोजानि, एवं पञ्चमौष्टिकं लोचं करोति । शक्रश्च हंसलक्षणे पटशाटके केशान् गृहीत्वा क्षीरोदधौ प्रवाहयति । लोचं कृत्वा षष्ठेन भक्तेनापानकेन हस्तोत्तरानक्षत्रेण सह चन्द्रयोगमुपागते सति वामस्कन्धे शक्रसंस्थापितं एकं देवदूष्यमादाय एको-रागद्वेषसहायविरहात्, अद्वितीयः, यथा हि ऋषभश्चतुस्सहरुया नृपाणां, मल्लिपाचौं त्रिभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या, शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान्महावीरो न केनापि सहेत्यतोऽद्वितीयस्सन् । द्रव्यतः शिर कूर्चलुचनेन भावतो रागाद्यपनयनेन मुण्डो भूत्वा 'अगारात् गृहान्निष्क्रम्य 'अनगारितां साधुतां 'प्रव्रजितः प्रतिपन्नः। ॥८८॥ याण्यास्त्रिशलाया आत्मजोऽसि त्वं जात !, देवेन्द्रनरेन्द्रप्रथितकीतिरसि त्वं जात !, शुभोऽसि त्वं जात !, अत्र च तीव्र चमितव्यं, गुरुजनं आलम्बितव्यं, असिधार महाव्रतं चरितव्यं, तस्माद् घटितव्यं जात ! यतितव्यं जात ! पराक्रमितव्यं जात !, अस्मिंश्चार्थे नो प्रमादितव्यम् । For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy