________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थ
बोधिन्याः
व्या० ५ ॥ ८७ ॥
X01010
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिवुज्झमाणे, सविडीए सबजुईए सचवलेणं सक्षवाहणेणं सवसमुदपणं | सतायरेणं सष्ठविभूईप सङ्घविभूसाए सङ्घसंभ्रमेणं सङ्घसंगमेणं सङ्घपगईहिं सधनाड पहिं सङ्घतालायरेहिं सवोरोहेणं सङ्घपुष्प-गंध-वत्थमल्लालंकारविभूसाए सतुडियसद्दसन्निनापणं, महया इडीए महया जुईए महया वलेणं महया वाहणेणं महया समुदपणं, महया वरतुडियजमगमगप्पवाइरणं संख - पणव- पडह- मेरि झल्लर-खर मुहि- हुडुक्क- दुंदुहि निग्घोसनाइयरवेणं कुंडपुरं नगरं मज्झंमज्झेणं निग्गच्छइजय - शब्दघोषमिश्रितेन 'मञ्जुमञ्जना' अतिकोमलेन 'घोषेण' जनखरेण च 'प्रतिबुद्ध्यमानः २' सावधानी भवन्, सर्वया छत्रादिराजचिह्नरूपया ऋद्ध्या, सर्वया आभरणादिसम्बन्धिन्या द्युत्या, सर्वबलेन - हस्त्यादिचतुरङ्ग सैन्येन, सर्वेण करभवेसरादिलक्षणेन वाहनेन, सर्वसमुदयेन - पौरादिमेलापकेन सर्वबलेन, सर्ववाहनेन सर्व समुदायेन, सर्वादरेण सर्वौचित्यकरणेन, सर्वविभूत्या, सर्वविभूषया, सर्वसम्भ्रमेण - प्रमोदकृतौत्सुक्येन, सर्वेण 'सङ्गमेन' खजन मेलापकेन, सर्वाभिः 'प्रकृतिभिः' नैगमाद्यष्टादशभिर्नगरवास्तव्य प्रजाभिः, सर्वनाटकैः सर्वतालाचरैः 'सर्वावरोधेन' सर्वान्तः पुरेण, सर्वपुष्प - गन्ध-वस्त्र-माल्या-लङ्कारविभूषया सर्वत्रुटितशब्दानां 'सन्निनादेन' प्रतिरवेण, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृश्यते, अत आह-महत्या ऋद्ध्या महत्या या महता बलेन महता वाहनेन महता समुदयेन 'महता' उच्चैस्तरेण 'वरत्रुटितानां' प्रधानवादित्राणां 'यमकसमकं' समकालं यत्प्रवादनं तेन, शङ्ख-पणव-पटह-भेरी-झल्लरी-खर मुखी हुडक- दुन्दुभयः प्रागुक्तास्तेषां 'निर्घोषों' महाशब्दस्तथा 'नादितः प्रतिशब्दस्तद्रूपेण 'रवेण' शब्देन युक्तं यथा स्यात्तथा, एवंविधया सामग्र्या व्रतादानाय
For Private And Personal Use Only
सूत्रं ११७ वीरजिनस्य
दीक्षा
महोत्सवः
11 2011