SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा ० कल्पार्थ बोधिन्याः व्या० ५ ॥ ८७ ॥ X01010 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जयसद्दघोसमीसिएणं मंजुमंजुणा घोसेण य पडिबुज्झमाणे पडिवुज्झमाणे, सविडीए सबजुईए सचवलेणं सक्षवाहणेणं सवसमुदपणं | सतायरेणं सष्ठविभूईप सङ्घविभूसाए सङ्घसंभ्रमेणं सङ्घसंगमेणं सङ्घपगईहिं सधनाड पहिं सङ्घतालायरेहिं सवोरोहेणं सङ्घपुष्प-गंध-वत्थमल्लालंकारविभूसाए सतुडियसद्दसन्निनापणं, महया इडीए महया जुईए महया वलेणं महया वाहणेणं महया समुदपणं, महया वरतुडियजमगमगप्पवाइरणं संख - पणव- पडह- मेरि झल्लर-खर मुहि- हुडुक्क- दुंदुहि निग्घोसनाइयरवेणं कुंडपुरं नगरं मज्झंमज्झेणं निग्गच्छइजय - शब्दघोषमिश्रितेन 'मञ्जुमञ्जना' अतिकोमलेन 'घोषेण' जनखरेण च 'प्रतिबुद्ध्यमानः २' सावधानी भवन्, सर्वया छत्रादिराजचिह्नरूपया ऋद्ध्या, सर्वया आभरणादिसम्बन्धिन्या द्युत्या, सर्वबलेन - हस्त्यादिचतुरङ्ग सैन्येन, सर्वेण करभवेसरादिलक्षणेन वाहनेन, सर्वसमुदयेन - पौरादिमेलापकेन सर्वबलेन, सर्ववाहनेन सर्व समुदायेन, सर्वादरेण सर्वौचित्यकरणेन, सर्वविभूत्या, सर्वविभूषया, सर्वसम्भ्रमेण - प्रमोदकृतौत्सुक्येन, सर्वेण 'सङ्गमेन' खजन मेलापकेन, सर्वाभिः 'प्रकृतिभिः' नैगमाद्यष्टादशभिर्नगरवास्तव्य प्रजाभिः, सर्वनाटकैः सर्वतालाचरैः 'सर्वावरोधेन' सर्वान्तः पुरेण, सर्वपुष्प - गन्ध-वस्त्र-माल्या-लङ्कारविभूषया सर्वत्रुटितशब्दानां 'सन्निनादेन' प्रतिरवेण, अल्पेष्वपि ऋद्ध्यादिषु सर्वशब्दप्रवृत्तिर्दृश्यते, अत आह-महत्या ऋद्ध्या महत्या या महता बलेन महता वाहनेन महता समुदयेन 'महता' उच्चैस्तरेण 'वरत्रुटितानां' प्रधानवादित्राणां 'यमकसमकं' समकालं यत्प्रवादनं तेन, शङ्ख-पणव-पटह-भेरी-झल्लरी-खर मुखी हुडक- दुन्दुभयः प्रागुक्तास्तेषां 'निर्घोषों' महाशब्दस्तथा 'नादितः प्रतिशब्दस्तद्रूपेण 'रवेण' शब्देन युक्तं यथा स्यात्तथा, एवंविधया सामग्र्या व्रतादानाय For Private And Personal Use Only सूत्रं ११७ वीरजिनस्य दीक्षा महोत्सवः 11 2011
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy