________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहूई मासाई बहुई उऊई बहूई अयणाई बहूई संवच्छराई, अभीए परीसहोव सग्गाणं, खंतिखमे भय मेरवाणं, धम्मे ते अविग्धं भवन्ति कट्ट जय-जय-सहं पउंजंति ॥ ११६ ॥
तपणं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिजमाणे पिच्छिलमाणे, वयणमालासहस्सेहिं अभिवमाणे अभिव माणे, हिययमालासहस्सेहिं उन्नंदिजमाणे उन्नंदिजमाणे, मणोरहमालासहस्सेहिं विच्छिष्पमाणे विच्छिष्पमाणे, कंतिरुवमुणेहिं पत्थिजमाणे पत्थिजमाणे, अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे, दाहिणहत्थेणं बहूणं नरनारीसहस्साणं अंजलि मालासहस्साई पडिच्छमाणे पडिच्छमाणे, भवणपतिसहस्साई समइच्छमाणे समइच्छमाणे, तंतीतलताल तुडियगीयवाइअरवेणं मद्दुरेण य मणहरेणं जयबहून् संवत्सरान् यावदभीतः परीषहोपसर्गेभ्यः क्षान्त्या, न त्वसमर्थत्वेन, क्षमः - सहेता भय भैरवाणां विद्युत्सिदिकानां एवंविधस्संस्त्वं जय, अपरं च धर्मे ते अविनं भवतु, इति 'कृत्वा' उक्त्वा जय-जय शब्दं प्रयुञ्जन्ति ।
११७ - ततः श्रमणो भगवान् महावीरो नयनमालासहस्रैः प्रेक्ष्यमाणः प्रेक्ष्यमाणः-पुनः पुनरवलोक्यमानः, | वदनमालासहस्रैः पुनः पुनरभिष्ट्रयमानः, हृदयमालासहस्रैः 'उन्नन्द्यमानः २' जयतु जीवतु इत्यादिचिन्तनेन समृद्धिं प्राप्यमाणः, मनोरथमाला सहस्रैः 'विस्पृश्यमानः २' वयमेतेषामाज्ञाविधायिनो भवाम इत्यादिभिर्जनविकस्पैर्विशेषेण वाञ्छ्यमानः, कान्तिरूपगुणैः 'प्रार्थ्यमानः २' खामित्वेन वाञ्छ्यमानः अङ्गुलिमालासहस्रैर्दर्श्यमानः दर्यमानः, दक्षिणहस्तेन बहूनां नरनारीसहस्राणां 'अञ्जलिमालासहस्राणि' नैकसहस्रान्नमस्कारान् 'प्रतीच्छन् २' गृण्हन् २, भवनपङ्क्तिसहस्राणि 'समतिक्रामन् २' उल्लङ्घयन् २, पुनः 'तन्त्री' वीणा 'तलताला:' हस्ततालाः 'त्रुटितानि' वादित्राणि 'एतेषां 'गीते' गीतान्तर्यद्वादनं तस्य यो 'रवः' शब्दस्तेन मधुरेण च मनोहरेण जय
For Private And Personal Use Only