________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिन्याः
पर्युषणा० IIदेशेन पूरयन्ति । एवं च-"प्रयच्छतः कोटिशतत्रयं प्रभो-रशीतिरष्टाभ्यधिकाश्च कोटयः।" कल्पार्थ
"अशीतिलक्षाण्यपि सर्वसङ्ख्यया, समग्रवर्षेण सुवर्णमित्यभूत् ॥१॥" तथा च कवयः-"तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सज्जितवाजिराजवसनालङ्कारदुर्लक्ष्यभाः। व्या०५ सम्प्राप्ताः खगृहेर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, खामिन् ! षिड्गजनैर्निरुद्धहसितैः के यूयमित्यूचिरे ॥२॥"
एवं च दानं दत्त्वा भगवता पुनर्नन्दिवर्द्धनः पृष्ट:-राजंस्तव सत्कोऽप्यवधिः समाप्तस्तदहं प्रव्रजामि। ततो ॥८४॥
नन्दिवर्द्धनेन ध्वजहद्दालङ्कारतोरणादिभिः समग्रं पुरं सुरलोकसमं कृतं । ततो नन्दिवर्द्धनो नृपः शक्रादयश्च कनकमयाद्यष्टविधान् प्रत्येकमष्टोत्तरसहस्रान् कलशान यावदन्यामपि सकलां सामग्री कारयन्ति । ततोऽच्युतेन्द्राद्यैश्चतुःषष्टिसुरेन्द्ररभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु प्रविष्टा अतस्तेऽत्यन्तं शोभितवन्तः। ततो नन्दिवर्द्धनो नृपः प्रभुं पूर्वाभिमुखं सिंहासने निवेश्य सुरानीतक्षीरोदनीरैस्सर्वतीर्थमृत्तिकाकषायै[रौषधै]श्चाभिषेकं करोति, इन्द्रादिदेवाः भृङ्गारादिहस्ता जय-जय-शब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति । ततो भगवान् गन्धकाषाय्या रूक्षिताङ्गो दिव्यचन्दनानुलिप्तदेहो विविधवस्त्रालङ्कारभूषिताङ्गोऽभवत्, ततः"षट्त्रिंशत्कार्मुकमोचां, पञ्चाशद्धनुरायताम् । पञ्चविंशतिकोदण्ड-विस्तरां शिविकोत्तमाम् ॥१॥"
"चन्द्रप्रभाऽभिधां नन्दि-वर्द्धनो निरमापयत्। तादृशीमेव शक्रोपि, चक्रेऽन्यां शिविकां पुनः॥२॥" युग्मम् । "विशांपतेः(नृपस्य)शिबिकायां,शक्रस्य शिविका परा। देवशक्त्याऽन्तर्हिताऽसी-त्तत्रारूढो जगत्पतिः॥३॥” ततः
| सूत्रं ११४ गोत्रिकाणां विभागेन धनप्रदानपूर्वकं वार्षिकदानं दीक्षाभिषेकश्च
॥८४॥
For Private And Personal Use Only